पूर्व

来自维基词典,自由的词典

印地語

詞源

古典借詞,源自梵語 पूर्व (pūrva)

發音

名詞

पूर्व (pūrvm (烏爾都語寫法 پورو)

變格

更多信息 單數, 複數 ...
單數 複數
直接格 पूर्व
pūrv
पूर्व
pūrv
間接格 पूर्व
pūrv
पूर्वों
pūrvõ
呼格 पूर्व
pūrv
पूर्वो
pūrvo
关闭

同類詞彙

  • (羅經點)
पश्चिमोत्तर (paścimottar) उत्तर (uttar) पूर्वोत्तर (pūrvottar)
पश्चिम (paścim) Thumb पूर्व (pūrv)
दक्षिण-पश्चिम (dakṣiṇ-paścim) दक्षिण (dakṣiṇ) दक्षिण-पूर्व (dakṣiṇ-pūrv)


形容詞

पूर्व (pūrv) (無屈折)

  1. 之前

副詞

पूर्व (pūrv)

  1. 之前

派生詞彙

參考資料

馬拉地語

Thumb
पूर्व दिशा

詞源

古典借詞,源自梵語 पूर्व (pūrva)

發音

形容詞

पूर्व (pūrva)

  1. 東方
    近義詞:पौर्वात्य (paurvātya)

名詞

पूर्व (pūrvaf

參見

वायव्य (vāyavya) उत्तर (uttar) ईशान्य (īśānya)
पश्चिम (paścim) Thumb पूर्व (pūrva)
नैऋत्य (naiŕtya) दक्षिण (dakṣiṇ) आग्नेय (āgney)

尼泊爾語

詞源

古典借詞,源自梵語 पूर्व (pūrva)

發音

名詞

पूर्व (pūrwa)

副詞

पूर्व (pūrwa)

  1. 之前

同類詞彙

पश्चिमोत्तर (paścimottara) उत्तर (uttara) उत्तर-पूर्व (uttara-pūrwa)
पश्चिम (paścima) Thumb पूर्व (pūrwa)
दक्षिण-पश्चिम (dakṣiṇa-paścima) दक्षिण (dakṣiṇa) दक्षिण-पूर्व (dakṣiṇa-pūrwa)

延伸閱讀

梵語

其他文字

詞源

繼承原始印度-雅利安語 *pr̥Hwás繼承原始印度-伊朗語 *pr̥Hwás繼承原始印歐語 *pr̥h₂-wó-s,源自 *preh₂- (在之前,在前面)

同源詞包括阿維斯陀語 𐬞𐬀𐬎𐬭𐬎𐬎𐬀 (pauruua)俄語 пе́рвый (pérvyj)英語 firstforemost

發音

介詞

पूर्व (pū́rva)

  1. 在……之前
  2. 在……的前面

形容詞

पूर्व (pū́rva)

  1. 古老
  2. 東方

變格

更多信息 單數, 雙數 ...
陽性 a-詞幹पूर्व 的變格
單數 雙數 複數
主格 पूर्वः (pū́rvaḥ) पूर्वौ (pū́rvau)
पूर्वा¹ (pū́rvā¹)
पूर्वाः (pū́rvāḥ)
पूर्वासः¹ (pū́rvāsaḥ¹)
呼格 पूर्व (pū́rva) पूर्वौ (pū́rvau)
पूर्वा¹ (pū́rvā¹)
पूर्वाः (pū́rvāḥ)
पूर्वासः¹ (pū́rvāsaḥ¹)
賓格 पूर्वम् (pū́rvam) पूर्वौ (pū́rvau)
पूर्वा¹ (pū́rvā¹)
पूर्वान् (pū́rvān)
工具格 पूर्वेण (pū́rveṇa) पूर्वाभ्याम् (pū́rvābhyām) पूर्वैः (pū́rvaiḥ)
पूर्वेभिः¹ (pū́rvebhiḥ¹)
與格 पूर्वाय (pū́rvāya) पूर्वाभ्याम् (pū́rvābhyām) पूर्वेभ्यः (pū́rvebhyaḥ)
奪格 पूर्वात् (pū́rvāt) पूर्वाभ्याम् (pū́rvābhyām) पूर्वेभ्यः (pū́rvebhyaḥ)
屬格 पूर्वस्य (pū́rvasya) पूर्वयोः (pū́rvayoḥ) पूर्वाणाम् (pū́rvāṇām)
方位格 पूर्वे (pū́rve) पूर्वयोः (pū́rvayoḥ) पूर्वेषु (pū́rveṣu)
关闭
  • ¹吠陀
更多信息 單數, 雙數 ...
陰性 ā-詞幹पूर्वा 的變格
單數 雙數 複數
主格 पूर्वा (pū́rvā) पूर्वे (pū́rve) पूर्वाः (pū́rvāḥ)
呼格 पूर्वे (pū́rve) पूर्वे (pū́rve) पूर्वाः (pū́rvāḥ)
賓格 पूर्वाम् (pū́rvām) पूर्वे (pū́rve) पूर्वाः (pū́rvāḥ)
工具格 पूर्वया (pū́rvayā)
पूर्वा¹ (pū́rvā¹)
पूर्वाभ्याम् (pū́rvābhyām) पूर्वाभिः (pū́rvābhiḥ)
與格 पूर्वायै (pū́rvāyai) पूर्वाभ्याम् (pū́rvābhyām) पूर्वाभ्यः (pū́rvābhyaḥ)
奪格 पूर्वायाः (pū́rvāyāḥ)
पूर्वायै² (pū́rvāyai²)
पूर्वाभ्याम् (pū́rvābhyām) पूर्वाभ्यः (pū́rvābhyaḥ)
屬格 पूर्वायाः (pū́rvāyāḥ)
पूर्वायै² (pū́rvāyai²)
पूर्वयोः (pū́rvayoḥ) पूर्वाणाम् (pū́rvāṇām)
方位格 पूर्वायाम् (pū́rvāyām) पूर्वयोः (pū́rvayoḥ) पूर्वासु (pū́rvāsu)
关闭
  • ¹吠陀
  • ²梵書
更多信息 單數, 雙數 ...
中性 a-詞幹पूर्व 的變格
單數 雙數 複數
主格 पूर्वम् (pū́rvam) पूर्वे (pū́rve) पूर्वाणि (pū́rvāṇi)
पूर्वा¹ (pū́rvā¹)
呼格 पूर्व (pū́rva) पूर्वे (pū́rve) पूर्वाणि (pū́rvāṇi)
पूर्वा¹ (pū́rvā¹)
賓格 पूर्वम् (pū́rvam) पूर्वे (pū́rve) पूर्वाणि (pū́rvāṇi)
पूर्वा¹ (pū́rvā¹)
工具格 पूर्वेण (pū́rveṇa) पूर्वाभ्याम् (pū́rvābhyām) पूर्वैः (pū́rvaiḥ)
पूर्वेभिः¹ (pū́rvebhiḥ¹)
與格 पूर्वाय (pū́rvāya) पूर्वाभ्याम् (pū́rvābhyām) पूर्वेभ्यः (pū́rvebhyaḥ)
奪格 पूर्वात् (pū́rvāt) पूर्वाभ्याम् (pū́rvābhyām) पूर्वेभ्यः (pū́rvebhyaḥ)
屬格 पूर्वस्य (pū́rvasya) पूर्वयोः (pū́rvayoḥ) पूर्वाणाम् (pū́rvāṇām)
方位格 पूर्वे (pū́rve) पूर्वयोः (pū́rvayoḥ) पूर्वेषु (pū́rveṣu)
关闭
  • ¹吠陀

同類詞彙

  • (方位詞)
पश्चिमोत्तर (paścimottara) उत्तर (uttara) पूर्वोत्तर (pūrvottara)
पश्चिम (paścima) Thumb पूर्व (pūrva)
दक्षिणपश्चिम (dakṣiṇapaścima) दक्षिण (dakṣiṇa) दक्षिणपूर्व (dakṣiṇapūrva)


借詞

派生語彙

  • 達爾德語支:
    • 克什米爾語: پوٗر (pūr, )
    • 東北帕沙伊語: [需要文字] (puruvāla, 第一)
    • 西北帕沙伊語: [需要文字] (puruvāla, 第一)
    • 東南帕沙伊語: [需要文字] (puruvāla, 第一)
    • 西南帕沙伊語: [需要文字] (puruvāla, 第一)
  • 赫魯普拉克里特語:
    • 僧加羅語: පුව (puva)
  • 摩揭陀普拉克里特語: 𑀧𑀼𑀯𑁆𑀯 (puvva)𑀧𑀼𑀯𑁆𑀯𑀸 (puvvā, )
    • 孟加拉語: পুব (pbo)
    • 比哈爾語: पुर्वे (purve, 第二作耕作)
      • 邁蒂利語: पूब (pūb, )पूबा (pūbā, 東方人)
  • 巴利語: pubba (用於複合詞)
  • 首羅犀那語: 𑀧𑀼𑀯𑁆𑀯 (puvva)𑀧𑀼𑀯𑁆𑀯𑀸 (puvvā, )
    • 古印地語: पुब (puba, 之前的)

參考資料

  • Monier Williams (1899),“पूर्व”,A Sanskrit–English Dictionary, [],new版,Oxford:At the Clarendon PressOCLC 458052227,第 643/1
  • Mayrhofer, Manfred (1996年) Etymologisches Wörterbuch des Altindoarischen [古印度-雅利安语言语源词典] (德语),第 2 卷,海德尔堡:Carl Winter Universitätsverlag,第 157 頁

Wikiwand - on

Seamless Wikipedia browsing. On steroids.