राष्ट्रियराजधानीक्षेत्रम्

भारतदेशे महानगरीयक्षेत्रम् From Wikipedia, the free encyclopedia

राष्ट्रियराजधानीक्षेत्रम्map

राष्ट्रियराजधानीक्षेत्रं (हिन्दी: राष्ट्रीय राजधानी क्षेत्र, आङ्ग्ल: National Capital Region, रा॰रा॰क्षे॰ अथवा NCR अपि) भारतस्य देहलीराष्ट्रियराजधानीप्रदेशं (NCT) केन्द्रीकृत्य योजनाक्षेत्रम् अस्ति । अस्मिन् देहलीनगरं, हरियाणा-उत्तरप्रदेश-राजस्थान-राज्येभ्यः परितः स्थितानि अनेकानि मण्डलानि च समाविष्टानि सन्ति । रा॰रा॰क्षे॰ तत्सम्बद्धं राष्ट्रियराजधानीक्षेत्रयोजनमण्डलं (NCRPB) च १९८५ तमे वर्षे क्षेत्रस्य विकासस्य योजनां कर्तुं, क्षेत्रे भू-उपयोगस्य नियन्त्रणार्थं आधारभूतसंरचनाविकासाय च सामञ्जस्यपूर्णनीतयः विकसितुं च निर्मितम् । रा॰रा॰ क्षेत्रस्य प्रमुखनगरेषु देहली, फरीदाबाद्, गाझियाबाद्, गुरुग्राम, नोयडा च सन्ति ।

त्वरिततथ्यानि राष्ट्रियराजधानीक्षेत्रम्राष्ट्रीय राजधानी क्षेत्र रा॰रा॰क्षे॰ (एनसीआर), देशः ...
राष्ट्रियराजधानीक्षेत्रम्

राष्ट्रीय राजधानी क्षेत्र

रा॰रा॰क्षे॰ (एनसीआर)
क्षेत्रम्
Thumb
भारतवर्षे रा॰रा॰क्षे॰ इत्यस्य स्थानम्
Thumb
राष्ट्रियराजधानीक्षेत्रस्य मानचित्रम्
Coordinates: २८°३९′३८″ उत्तरदिक् ७७°०६′३२″ पूर्वदिक्
देशः  India
राज्यानि हरियाणा
उत्तरप्रदेशः
राजस्थानम्
केन्द्रशासितप्रदेशः देहली
निर्मितम् १९८५
प्रमुखनगराणि देहली, फरीदाबाद्, गाझियाबाद्, गुरुग्राम, नोयडा
Government
  क्षेत्रीय प्राधिकरणम् राष्ट्रियराजधानीक्षेत्रयोजनामण्डलम्
Area
  Total ५५०८३ km
Population
 (२०११)
  Total ४,६०,६९,०००
  Density ८४०/km
Time zone UTC+५:३० (भा॰मा॰स॰ (आईएसटी))
Website ncrpb.nic.in
पिदधातु

रा॰रा॰क्षे॰ एकः ग्रामीण-नगरीयः प्रदेशः अस्ति, यस्य जनसङ्ख्या ४,६०,६९,००० तः अधिका अस्ति, नगरीकरणस्य स्तरः ६२.६% अस्ति । नगराणि पुरानि च, रा॰रा॰क्षे॰-मध्ये अरवल्ली-प्रस्तरः, वनानि, वन्यजीवाः, पक्षि-अभयारण्यम् इत्यादीनि पारिस्थितिकसंवेदनशीलक्षेत्राणि सन्ति । रा॰रा॰ क्षेत्रस्य भागः देहली-विस्तारितनगरीयसङ्घटनस्य २०१५–१६ तमे वर्षे अनुमानित-जीडीपी ३७० बिलियन्-डॉलर् (जीडीपी-पीपीपी-दृष्ट्या मापितः) आसीत् ।

घटकानि मण्डलानि

हरियाणा-उत्तरप्रदेश-राजस्थान-राज्यानां समीपस्थराज्येषु कुलं २४ मण्डलानि सम्पूर्ण-देहलीराष्ट्रियराजधानीप्रदेशेन च सह भारतस्य राष्ट्रियराजधानीक्षेत्रस्य निर्माणं कुर्वन्ति ।

एतेषां घटकमण्डलानां क्षेत्रफलाणि जनसङ्ख्याः च (२०११ जनगणनानुसारं, मुजफ्फरनगर-जीन्द-करनाल-शामली-मण्डलानां योजनात् पूर्वम्) अधः निर्दिष्टानि सन्ति –

अधिकसूचना राज्यं/के॰प्र॰, मण्डलानि ...
पिदधातु

सम्बद्धाः लेखाः

सन्दर्भाः

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.