Map Graph

राष्ट्रियराजधानीक्षेत्रम्

भारतदेशे महानगरीयक्षेत्रम्

राष्ट्रियराजधानीक्षेत्रं भारतस्य देहलीराष्ट्रियराजधानीप्रदेशं (NCT) केन्द्रीकृत्य योजनाक्षेत्रम् अस्ति । अस्मिन् देहलीनगरं, हरियाणा-उत्तरप्रदेश-राजस्थान-राज्येभ्यः परितः स्थितानि अनेकानि मण्डलानि च समाविष्टानि सन्ति । रा॰रा॰क्षे॰ तत्सम्बद्धं राष्ट्रियराजधानीक्षेत्रयोजनमण्डलं (NCRPB) च १९८५ तमे वर्षे क्षेत्रस्य विकासस्य योजनां कर्तुं, क्षेत्रे भू-उपयोगस्य नियन्त्रणार्थं आधारभूतसंरचनाविकासाय च सामञ्जस्यपूर्णनीतयः विकसितुं च निर्मितम् । रा॰रा॰ क्षेत्रस्य प्रमुखनगरेषु देहली, फरीदाबाद्, गाझियाबाद्, गुरुग्राम, नोयडा च सन्ति ।

Read article
सञ्चिका:India_NCR_locator_map.svgसञ्चिका:National_Capital_Region_(India).svg