बाङ्गलादेशः (वङ्ग: বাংলাদেশ) तु आधिकारिकरूपेण "जनानां बाङ्गलादेश-गणतन्त्रम्" इति अभिहितः। स तु दक्षिणैशियायां स्थितम् एकं सम्प्रभु राज्यम्। एतस्य सीमायां भारतं, बर्मादेशः च। दक्षिणे च बङ्गालखातः। राजधानी एतस्य ढाका इति मध्य-बाङ्गलादेशस्थं नगरम्। बाङ्गलादेशस्य आधिकारिकी राज्यभाषाऽस्ति बङ्गाली। बाङ्गलादेशस्य संस्कृतनाम वङ्गदेश अस्ति । तत् नामस्य अर्थः 'वङ्गजनानां (बङ्गालजनानां) भूमिः'।

त्वरिततथ्यानि
গণপ্রজাতন্ত্রী বাংলাদেশ (बाङ्गला)
पौरगणतन्त्रबाङ्लादेशः
Thumb Thumb
ध्वजः लाञ्छनम्
राष्ट्रगीतम्:

आमार् शोनार् बान्ला (बाङ्ला)
मम सुवर्णबङ्ग

Thumb
Location of बाङ्लादेशः

राजधानी ढाका
23° 42' N 90° 21' E
बृहत्तमं नगरम् ढाका
देशीयता बाङ्गलादेशी
व्यावहारिकभाषा(ः) बाङ्गला
प्रादेशिकभाषा(ः) {{{regional_languages}}}
राष्ट्रीयभाषा(ः) {{{languages_type}}}
सर्वकारः एकात्मिक संसदीय प्रजातन्त्रम्[1]
 - राष्ट्रपति: अब्दुल् हामिद्
 - प्रधानमन्त्री शेख् हसीना
 - संसदाध्यक्ष: शिरिन् शर्मीन् चौधरी
 - मुख्य न्यायाधीश: सय्यद् महमूद् होसैन्
विधानसभा जातीय संसद्
स्वतन्त्रता पाकिस्थानम् तः 
 - Declared२६ मार्च १९७१ 
 - Current constitution४ नवम्बर १९७२[2] 
विस्तीर्णम्  
 - आविस्तीर्णम्147,570 कि.मी2  (94वां)
 56,977 मैल्2 
 - जलम् (%)6.4
जनसङ्ख्या  
 - 2011स्य माकिम्148,000,000 (Census, 2011),[3]
158,570,535 (CIA, July 2011 est.)[4] (8वां)
 - सान्द्रता 964.42/कि.मी2(9वां)
2,497.4/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) 2011स्य माकिम्
 - आहत्य$282.229 billion[5] (39)
 - प्रत्येकस्य आयः$1,692[5] (193)
राष्ट्रीयः सर्वसमायः (शाब्द) 2011स्य माकिम्
 - आहत्य$113.032 billion[5] ()
 - प्रत्येकस्य आयः$678[5] ()
Gini(2021) 32.4[6] ({{{Gini_rank}}})
मानवसंसाधन
सूची
(2019)
increase 0.632[7] (मध्यम)(133rd)
मुद्रा टाका (BDT)
कालमानः बाङ्गलादेशीप्रमाणसमयः (UTC+6:00)
वाहनचालनविधम् वामतः
अन्तर्जालस्य TLD .bd
.বাংলা
दूरवाणीसङ्केतः +880
पिदधातु

अद्यतनस्य बाङ्गलादेशस्य सीमारेखा तु 1947 तमे वर्षे बङ्गालस्य विभाजनसमये स्थापिता आसीत्, यदा हि ब्रिटिश-भारतस्य अवसानं जातम्। एतस्य मानचित्रम् सर् सिरिल् रैड्क्लिफ् महोदयेन राजादेशत्वेन ज्ञापितमासीत्, यदा तु 1947 तमे वर्षे पाकिस्थानं भारतं च निर्मिते। तस्मिन् काले स भागः पूर्वीयं पाकिस्थानं जातम्, यत्तु नूतनोद्भूतस्य पाकिस्थानराष्ट्रस्य भागोऽभूत्। पश्चिम-पाकिस्थान कृतात् राजनीतिकभेदभावात् तथा च आर्थिक-शोषणाद् ईरितम् एकं लोकप्रचलितम् आन्दोलनं समुद्भूतं पश्चिमपाकिस्थानं लक्ष्यीकृत्य। तच्च 1971 तमे वर्षे बाङ्ग्लादेश-मुक्ति-सङ्ग्रामरूपेण वर्धितम्। नवमासीयं इदं युद्धं दिसम्बरमासस्य 16 तमे दिनाङ्के अवसितं यदा भारतस्य सेनायाः 13 दिवसात्मिका-प्रत्यक्षक्रियापश्चात् पाकिस्तानसेनया रम्ना रेस कोर्स् इत्यत्र आत्मसमर्पणं कृतम्।

सन्दर्भाः

बाह्यशृङ्खला

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.