इयं जीरिका भारते वर्धमानः कश्चन धान्यविशेषः । विशेषरुपेण उत्तरभारते, गुजरातराज्ये पञ्जाबराज्ये च महाप्रमाणेन अस्य वर्धनं भवति । जीरिका सस्यजन्यः आहारपदार्थः । एषा जीरिका आङ्ग्लभाषायां Jeera अथवा Cumin इति उच्यते । अस्याः सस्यशास्त्रीयं नाम अस्ति Cuminum इति । भारते तु एषा जीरिका सर्वेषां गृहस्य पाकशालायां भवति एव । एषा जीरिका यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते ।

त्वरिततथ्यानि जीरकम्, जैविकवर्गीकरणम् ...
जीरकम्
Thumb
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Asterids
गणः Apiales
कुलम् Apiaceae
वंशः Cuminum
जातिः C. cyminum
द्विपदनाम
Cuminum cyminum
कार्लोस् लिनेअस् [1]
पिदधातु
Thumb
जीरिका

जीरकस्य सस्यं समान्यतः पदपरिमितम् उन्नतं भवति । एतानि अत्यन्तं कोमलानि भवन्ति । काण्डतः उद्वताः शाखा लघुगात्राणि भवन्ति । पर्णेषु द्वित्राः विभागाः भवन्ति, एतानि रेखाकाराणि च भवन्ति । पुष्पस्य श्वेतः, पाटलः वा भवति शैत्यकाले पुष्पाणि फलानि च भवन्ति । फलं १/४ अङ्गुलपरिमितं दीर्घं भवति । तस्य अग्रभागः तीक्ष्णः कण्टकवत् भवति ।

आयुर्वेदस्य अनुसारम् अस्याः जीरिकायाः स्वभावः

इयं जीरिका कटुरसप्रधाना । एषा रूक्षा, पचनार्थं लघु च । एषा उष्णवीर्या अपि ।

“जीरकं कटु रूक्षं वातहृद्दीपनं परम् ।
गुल्माध्मानातिसारघ्नं ग्रहणी क्रिमिहृत् परम् ॥“ (धन्वन्तरिकोषः)
Thumb
कृष्णजीरिका

प्रभेदाः

एषा जीरिका त्रिविधा भवति । जीरिका, कृष्णजीरिका, कालाजाजी च इति

'भावप्रकाशे' जीरकस्य त्रयः प्रभेदाः उक्ताः । सुश्रुत –संहितायां जीरकस्य प्रभेदद्वयम् उक्तमस्ति । जीरकस्य प्रसिद्धः अपरः प्रभेदः कृष्णजीरकम् । जीरकस्य सर्वे औषधीयगुणाः कृष्णजीरके अपि सन्ति । मुखदौर्गन्ध्यरोगे इदं बहुपरिणामकारि ।

जीरिकाकषायम्

मुख्यलेखः : जीरिकाकषायम्

जीरिका सम्यक् कुट्टनीया । अनन्तरं चषपकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र मरीचचूर्णं, शुण्ठीं, हरिद्रां, गुडं च योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।


जीरके विद्यमानाः अंशाः

जीरके २-४% उडनशीलतैलम् (Volatile oil) 20-40% क्युमाल्डिहैड् (Cumaldehyde), 18.7% प्रोटीन्, ३६.६% कार्बोहैड्रेट् ३६.६% , सूत्रां १२% खनिजानि ४.८% क्याल्सियं १.०८% च भवति । तेन सह रञ्जकम् अयश्च भवति । १०० ग्रां परिमितायां जीरिकायां ८७० ए. यु, विटमिन् ए, ३ मि.ग्रां विटमिन् सि च भवति ।

आयुर्वेदीय उपयोगाः

चर्मरोगे प्रयोगः

जीरकं वेदनानिवारकम् । जीरकस्य लेपः शोथं न्य़ूनिकरोति केषाञ्चित् चर्मरोगाणां निवारणे बहु उपयुक्तम् । कण्डूया, पामा, कुष्ठरोगस्य प्रभेदाः चर्मवर्णपरिवर्तनं इत्येतेषु अस्य लेपनं परिणामकारी । वृश्चिकादंशने अस्य लेपनेन विषं देहे न प्रसरति ।

घृतं सैन्धवलवणं, जीरकं इत्येतैः कल्कं निमीय विषक्रिमीणां दंशनस्थले लेप्यते चेत् विषं निवारितं भवति । (केषाञ्चित् क्रिमीणाम्)

मूत्ररोगे प्रयोगः

मूत्रविसर्जनसमये वेदनायां, मूत्रमार्गे अवरोधे, गोनोरियारोगे च जीरकम् उत्तमम् औषधम् । मूत्रविसर्जने क्लेशे सति अष्मर्थां (Stones in bladder) च गुडेन शर्करया वा सह जीरककषायं निर्मीय पानम् आरोग्यप्रदम् ।

गर्भाशयशोधकम्

जीरकं गर्भाशयं शुद्धीकरोति । श्वेतप्रदरं (White discharge) निवारयति । प्रसवोत्तरं गर्भाशय विशोधनाय, स्तन्यजननाय, बलार्धनाय च जीरकम् उपयुक्तम् ।

पचनाङ्गसमस्यानिवारकम्

मनुष्यं बाधमानेषु रोगेषु जीर्णाङ्गसम्बद्धाः रोगाः एव अधिकाः इति अधुना संशोधनेन ज्ञातः विषयः । मनुष्यस्य शारीरकबलमपि तस्य आहारजीर्णीकरसामर्थ्यम् अवलम्बते । पचनसम्बद्धानाम् अनेकेषां निवारणे जीरकं रामबाणः । अतः एव जीरकम् इति पदमपि जरणार्थे पाचनार्थे इद्यमानेन धातुना उत्पन्नम् । विभिन्नासु भाषासु अस्य नाम परिवर्तनं भवति चेदपि इदं कदापि स्वस्य गुणं न परिवर्तयति । अरुचिः, वमनं, बुभुक्षायाः अभावः, अजीर्णं, पूर्णोदरस्य अनुभवः, उदरवेदना, क्रिमिरोगः इत्यादिषु जीरकचूर्णस्य घृतेन मिश्रीकृत्य सेवनं उत्तमा चिकित्सा ।

अन्ये उपयोगाः

जीरकम् उष्णगुणोपेतम् । अतः पुरुषेषु सन्तानशक्तिं वर्धयति । विषमशीतज्वरे, दीर्घकालीनज्वरे, वातप्रधानज्वरेषु च गुडेन निर्मितः जीरककषायः सेवनीयः ।

जीरकनिर्मितानि औषधानि

१. जीरकादिमोदकम् २. जीरकाद्यचूर्णम् ३. जीरकाद्यतैलम् ४. जीरकाद्यरिष्टम् इत्यादिः

संक्षिप्तचिकित्सासूची

बाह्यसम्पर्कतन्तुः

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.