महाकाली अञ्चलम् (नेपाली: महाकाली अञ्चलaudio speaker iconListen ) एतत् नेपालदेशस्य क्षेत्रियवर्गीकरणानुसरेण सुदूरपश्चिमाञ्चलस्य अन्तिमं अञ्चलमिदं चतुर्षु मण्डलेषु विभक्तं च वर्तते । अत्र यानि मण्डलानि सन्ति दार्चुलामण्डलम् बैतडीमण्डलम् डडेलधुरामण्डलम् कञ्चनपुरमण्डलम्

त्वरिततथ्यानि महाकाली अञ्चलम् महाकाली अञ्चल, देशः ...
महाकाली अञ्चलम्

महाकाली अञ्चल
Thumb
देशः    नेपालदेशः
Time zone UTC+५:४५ (नेपाली समयः)
पिदधातु

इदमपि


नेपालदेशस्य ध्वजः नेपालदेशस्य अञ्चलानि नेपालको झण्डा

मेची · कोशी · सगरमाथा · जनकपुर · बागमती · नारायणी · गण्डकी · लुम्बिनी · धवलागिरी · राप्ती · कर्णाली · भेरी · सेती · महाकाली

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.