From Wikipedia, the free encyclopedia
दुग्धस्य आतञ्चनं कृत्वा यदा दधि भवति तदा दध्नः मथनं करणीयम् । सम्यक् मथनस्य अनन्तरं यत् द्रवरूपं प्राप्यते तत् तक्रम् इति उच्यते । यत् घनरूपं प्राप्यते तत् एव नवनीतम् । आङ्ग्लभाषायाम् अस्य नाम Butter इति । मथनानुक्षणं प्राप्तं नवनीतम् अत्यन्तं प्रशस्तम् आहारत्वेन । पुरातनं नवनीतं श्रोतान् अवरुणद्धि इति कारणात् आहारत्वेन तस्य उपयोगः निषिद्धः इति उच्यते । एतत् नवनीतम् अत्यन्तं मृदु । अतः एव शिशूनां चर्म नवनीतम् इव अस्ति इति वदन्ति । दध्न: मथनेन लब्धं नवनीतं वातपैत्तिकविकारशामकं भवति । मस्तिष्कदौर्बल्य - मूर्छा - भ्रमादिरोगेषु लाभकारि भवति । नवनीतं दृष्टिशक्तिं च वर्धयति ।
नवनीतं पचनार्थं लघु । रुचिः अस्य कषायमिश्रित-आम्ला । नवनीतं बुद्धिवर्धकं जीर्णशक्तिवर्धकं च ।
Seamless Wikipedia browsing. On steroids.