मस्तकम्

From Wikipedia, the free encyclopedia

मस्तकम्

मस्तकं (शिरः) शरीरस्य अग्रतमः अंशः अस्ति। अस्य पुरतः वक्त्रम् अस्ति। अस्मिन् एव मस्तिष्कम् अपि अस्ति। मस्तके कर्णौ अक्षौ मुखम् नासा च सन्ति।

Thumb
मनुष्यमस्तकम्

सम्बद्धाः लेखाः

Wikiwand - on

Seamless Wikipedia browsing. On steroids.