मस्तकम्
From Wikipedia, the free encyclopedia
मस्तकं (शिरः) शरीरस्य अग्रतमः अंशः अस्ति। अस्य पुरतः वक्त्रम् अस्ति। अस्मिन् एव मस्तिष्कम् अपि अस्ति। मस्तके कर्णौ अक्षौ मुखम् नासा च सन्ति।
![Thumb](http://upload.wikimedia.org/wikipedia/commons/thumb/b/bd/Proportions_of_the_Head.jpg/640px-Proportions_of_the_Head.jpg)
सम्बद्धाः लेखाः
Wikiwand - on
Seamless Wikipedia browsing. On steroids.