तृश्शूरमण्डलम् (Thrissur district) केरळराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं तृश्शूर्-नगरम् ।
तृश्शूरमण्डलम् | |
---|---|
मण्डलम् | |
![]() केरळराज्ये तृश्शूरमण्डलम् | |
Country | भारतम् |
States and territories of India | केरळराज्यम् |
Area | |
• Total | ३,०३२ km२ |
Population (२००१) | |
• Total | २९,७५,४४० |
• Density | ३०८/km२ |
Website | http://thrissur.nic.in |
भौगोलिकम्
तृश्शूरमण्डलस्य विस्तारः ३०३२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे पलक्कडमण्डलम्, तमिऴनाडुराज्यम् च, पश्चिमे अरबी समुद्रम्, उत्तरे मलप्पुरम-मण्डलम्, दक्षिणे एर्नाकुलम-मण्डलम् च अस्ति । अत्र मुख्याः नद्यः सन्ति पेरियार्, चलकुडि, करुवन्नुर्, कुरुमळि च ।
जनसङ्ख्या
२००१ जनगणनानुगुणं तृश्शूरमण्डलस्य जनसङ्ख्या २,९७४,२३२ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ९८१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ९८१ जनाः । २००१-११३३ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ४.५८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-११०९ अस्ति । अत्र साक्षरता ९५.३२ % अस्ति ।
![Thumb](http://upload.wikimedia.org/wikipedia/commons/thumb/5/5e/ThrissurPooram-Kuda.jpg/640px-ThrissurPooram-Kuda.jpg)
वीक्षणीयस्थलानि
अस्मिन्नेव मण्डले बहवः प्रसिद्धं वीक्षणीयस्थलानि सन्ति । तानि -
- केरळ कलामन्डलम्
- कूडल्मण्णिक्यम् मन्दिरम्
- चिम्मोनि बन्धः
- पीचि बन्धः इत्यादि ।
बाह्यानुबन्धाः
- Government Portal
- places in Thrissur
- Satellite image of Thrissur
- Website of Thrissur Police Archived २००६-०२-२० at the Wayback Machine
Wikiwand - on
Seamless Wikipedia browsing. On steroids.