मलप्पुरम-जनपदम् (Malappuram district) केरळराज्ये स्थितं किञ्चन जनपदम् । अस्य मण्डलस्य केन्द्रं मलप्पुरमनगरम्

त्वरिततथ्यानि मलप्पुरम-जनपदम्, Country ...
मलप्पुरम-जनपदम्
जनपदम्
Thumb
केरळराज्ये मलप्पुरम-जनपदम्
Country भारतम्
States and territories of India केरळराज्यम्
Area
  Total ३,००० km
Population
 (२००१)
  Total ४१,१०,९५६
  Density ३०८/km
Website http://www.mlp.kerala.gov.in
पिदधातु
Thumb

भौगोलिकम्

मलप्पुरम-मण्डलस्य विस्तारः ३००० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे तमिऴनाडुराज्यम्, पश्चिमे अरबी समुद्रम्, उत्तरे कोझिकोडेजनपदम्, वायनाडजनपदम् च, दक्षिणे पलक्कडजनपदम् च अस्ति । अत्र प्रवहन्त्यः मुख्याः नद्यः सन्ति चाळियार्, भारतपुळ, कडलुन्डि, तिरूर् च ।

जनसङ्ख्या

२००१ जनगणनानुगुणं मलप्पुरम-मण्डलस्य जनसङ्ख्या ४,११०,९५६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ११५८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ११५८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १३.३९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०९६ अस्ति । अत्र साक्षरता ९३.५५ % अस्ति ।

Thumb
Thumb

बाह्यानुबन्धाः

फलकम्:केरळ मण्डलाः

Wikiwand - on

Seamless Wikipedia browsing. On steroids.