हेति

From Wiktionary, the free dictionary

Pali

Alternative forms

Verb

हेति

  1. Devanagari script form of heti, which is third-person singular future active of होति (hoti, to be, to exist)

Sanskrit

Etymology

From the root हि (hi) + -ति (-ti), from Proto-Indo-European *ǵʰey- (dart, projectile); cognate with English goad and Scottish Gaelic gath (arrow, dart).

Pronunciation

Noun

हेति (hetí) stem, f or m

  1. a missile
    • c. 1500 BCE – 1000 BCE, Ṛgveda 2.3.14:
      परि॑ णो हे॒ती रु॒द्रस्य॑ वृज्याः॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर्म॒ही गा॑त् ।
      अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृळ ॥
      pári ṇo hetī́ rudrásya vṛjyāḥ pári tveṣásya durmatírmahī́ gāt.
      áva sthirā́ maghávadbhyastanuṣva mī́ḍhvastokā́ya tánayāya mṛḷa
      May Rudra's missile turn aside and spare us, may the great wrath of the impetuous One avoid us.
      Turn, O Bounteous God, thy strong bow from our princes, and be thou gracious to our progeny and offspring.
  2. a shot, flame
  3. the weapon of Agni
  4. any weapon

Declension

More information singular, dual ...
Feminine i-stem declension of हेति
singular dual plural
nominative हेतिः (hetíḥ) हेती (hetī́) हेतयः (hetáyaḥ)
vocative हेते (héte) हेती (hétī) हेतयः (hétayaḥ)
accusative हेतिम् (hetím) हेती (hetī́) हेतीः (hetī́ḥ)
instrumental हेत्या (hetyā́)
हेती¹ (hetī́¹)
हेतिभ्याम् (hetíbhyām) हेतिभिः (hetíbhiḥ)
dative हेतये (hetáye)
हेत्यै² (hetyaí²)
हेती¹ (hetī́¹)
हेतिभ्याम् (hetíbhyām) हेतिभ्यः (hetíbhyaḥ)
ablative हेतेः (hetéḥ)
हेत्याः² (hetyā́ḥ²)
हेत्यै³ (hetyaí³)
हेतिभ्याम् (hetíbhyām) हेतिभ्यः (hetíbhyaḥ)
genitive हेतेः (hetéḥ)
हेत्याः² (hetyā́ḥ²)
हेत्यै³ (hetyaí³)
हेत्योः (hetyóḥ) हेतीनाम् (hetīnā́m)
locative हेतौ (hetaú)
हेत्याम्² (hetyā́m²)
हेता¹ (hetā́¹)
हेत्योः (hetyóḥ) हेतिषु (hetíṣu)
Close
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
More information singular, dual ...
Masculine i-stem declension of हेति
singular dual plural
nominative हेतिः (hetíḥ) हेती (hetī́) हेतयः (hetáyaḥ)
vocative हेते (héte) हेती (hétī) हेतयः (hétayaḥ)
accusative हेतिम् (hetím) हेती (hetī́) हेतीन् (hetī́n)
instrumental हेतिना (hetínā)
हेत्या¹ (hetyā́¹)
हेतिभ्याम् (hetíbhyām) हेतिभिः (hetíbhiḥ)
dative हेतये (hetáye) हेतिभ्याम् (hetíbhyām) हेतिभ्यः (hetíbhyaḥ)
ablative हेतेः (hetéḥ)
हेत्यः¹ (hetyáḥ¹)
हेतिभ्याम् (hetíbhyām) हेतिभ्यः (hetíbhyaḥ)
genitive हेतेः (hetéḥ)
हेत्यः¹ (hetyáḥ¹)
हेत्योः (hetyóḥ) हेतीनाम् (hetīnā́m)
locative हेतौ (hetaú)
हेता¹ (hetā́¹)
हेत्योः (hetyóḥ) हेतिषु (hetíṣu)
Close
  • ¹Vedic

Descendants

  • Tamil: ஏதி (ēti)

Wikiwand - on

Seamless Wikipedia browsing. On steroids.