विकृत

From Wiktionary, the free dictionary

Hindi

Etymology

Learned borrowing from Sanskrit विकृत (víkṛta). Doublet of विकट (vikaṭ).

Pronunciation

  • (Delhi) IPA(key): /ʋɪk.ɾɪt̪/

Adjective

विकृत (vikŕt) (indeclinable)

  1. changed (especially changed for the worse: damaged, impaired (as health))
  2. mutilated, maimed
  3. deformed
  4. disordered (health, or mind)
  5. imperfect, incomplete
  6. (grammar) oblique (case)

References

Marathi

Etymology

Borrowed from Sanskrit विकृत (vikṛta).

Pronunciation

  • IPA(key): /ʋik.ɾut̪/, [ʋik.ɾuːt̪]

Adjective

विकृत (vikrut)

  1. changed, transformed, distorted
  2. perverse
    Synonym: हेकट (hekaṭ)
  3. (feelings of) disgust, nausea, loathing
    Synonym: किळस (kiḷas)

References

Sanskrit

Alternative scripts

Etymology

From वि- (vi-) + कृत (kṛta).

Pronunciation

Adjective

विकृत (víkṛta) stem

  1. unaccomplished, incomplete
  2. ugly
  3. transformed, altered, changed
  4. mutilated, deformed, disfigured

Declension

More information singular, dual ...
Masculine a-stem declension of विकृत
singular dual plural
nominative विकृतः (víkṛtaḥ) विकृतौ (víkṛtau)
विकृता¹ (víkṛtā¹)
विकृताः (víkṛtāḥ)
विकृतासः¹ (víkṛtāsaḥ¹)
accusative विकृतम् (víkṛtam) विकृतौ (víkṛtau)
विकृता¹ (víkṛtā¹)
विकृतान् (víkṛtān)
instrumental विकृतेन (víkṛtena) विकृताभ्याम् (víkṛtābhyām) विकृतैः (víkṛtaiḥ)
विकृतेभिः¹ (víkṛtebhiḥ¹)
dative विकृताय (víkṛtāya) विकृताभ्याम् (víkṛtābhyām) विकृतेभ्यः (víkṛtebhyaḥ)
ablative विकृतात् (víkṛtāt) विकृताभ्याम् (víkṛtābhyām) विकृतेभ्यः (víkṛtebhyaḥ)
genitive विकृतस्य (víkṛtasya) विकृतयोः (víkṛtayoḥ) विकृतानाम् (víkṛtānām)
locative विकृते (víkṛte) विकृतयोः (víkṛtayoḥ) विकृतेषु (víkṛteṣu)
vocative विकृत (víkṛta) विकृतौ (víkṛtau)
विकृता¹ (víkṛtā¹)
विकृताः (víkṛtāḥ)
विकृतासः¹ (víkṛtāsaḥ¹)
Close
  • ¹Vedic
More information singular, dual ...
Feminine ā-stem declension of विकृता
singular dual plural
nominative विकृता (víkṛtā) विकृते (víkṛte) विकृताः (víkṛtāḥ)
accusative विकृताम् (víkṛtām) विकृते (víkṛte) विकृताः (víkṛtāḥ)
instrumental विकृतया (víkṛtayā)
विकृता¹ (víkṛtā¹)
विकृताभ्याम् (víkṛtābhyām) विकृताभिः (víkṛtābhiḥ)
dative विकृतायै (víkṛtāyai) विकृताभ्याम् (víkṛtābhyām) विकृताभ्यः (víkṛtābhyaḥ)
ablative विकृतायाः (víkṛtāyāḥ)
विकृतायै² (víkṛtāyai²)
विकृताभ्याम् (víkṛtābhyām) विकृताभ्यः (víkṛtābhyaḥ)
genitive विकृतायाः (víkṛtāyāḥ)
विकृतायै² (víkṛtāyai²)
विकृतयोः (víkṛtayoḥ) विकृतानाम् (víkṛtānām)
locative विकृतायाम् (víkṛtāyām) विकृतयोः (víkṛtayoḥ) विकृतासु (víkṛtāsu)
vocative विकृते (víkṛte) विकृते (víkṛte) विकृताः (víkṛtāḥ)
Close
  • ¹Vedic
  • ²Brāhmaṇas
More information singular, dual ...
Neuter a-stem declension of विकृत
singular dual plural
nominative विकृतम् (víkṛtam) विकृते (víkṛte) विकृतानि (víkṛtāni)
विकृता¹ (víkṛtā¹)
accusative विकृतम् (víkṛtam) विकृते (víkṛte) विकृतानि (víkṛtāni)
विकृता¹ (víkṛtā¹)
instrumental विकृतेन (víkṛtena) विकृताभ्याम् (víkṛtābhyām) विकृतैः (víkṛtaiḥ)
विकृतेभिः¹ (víkṛtebhiḥ¹)
dative विकृताय (víkṛtāya) विकृताभ्याम् (víkṛtābhyām) विकृतेभ्यः (víkṛtebhyaḥ)
ablative विकृतात् (víkṛtāt) विकृताभ्याम् (víkṛtābhyām) विकृतेभ्यः (víkṛtebhyaḥ)
genitive विकृतस्य (víkṛtasya) विकृतयोः (víkṛtayoḥ) विकृतानाम् (víkṛtānām)
locative विकृते (víkṛte) विकृतयोः (víkṛtayoḥ) विकृतेषु (víkṛteṣu)
vocative विकृत (víkṛta) विकृते (víkṛte) विकृतानि (víkṛtāni)
विकृता¹ (víkṛtā¹)
Close
  • ¹Vedic

Descendants

  • Pali: vikata
  • Hindi: विकृत (vikŕt) (learned)
  • Kannada: ವಿಕೃತ (vikṛta) (learned)
  • Marathi: विकृत (vikrut) (learned)

Wikiwand - on

Seamless Wikipedia browsing. On steroids.