याम

From Wiktionary, the free dictionary

Pali

Alternative forms

Verb

याम

  1. Devanagari script form of yāma, which is first-person plural present/imperative active of याति (yāti, to go)

Sanskrit

Alternative scripts

Etymology 1

From the root या (, to go)

Pronunciation

Noun

याम (yā́ma) stem, m

  1. motion, course, going, progress
  2. a road, way, path
  3. a carriage, chariot
Declension
More information singular, dual ...
Masculine a-stem declension of याम
singular dual plural
nominative यामः (yā́maḥ) यामौ (yā́mau)
यामा¹ (yā́mā¹)
यामाः (yā́māḥ)
यामासः¹ (yā́māsaḥ¹)
vocative याम (yā́ma) यामौ (yā́mau)
यामा¹ (yā́mā¹)
यामाः (yā́māḥ)
यामासः¹ (yā́māsaḥ¹)
accusative यामम् (yā́mam) यामौ (yā́mau)
यामा¹ (yā́mā¹)
यामान् (yā́mān)
instrumental यामेन (yā́mena) यामाभ्याम् (yā́mābhyām) यामैः (yā́maiḥ)
यामेभिः¹ (yā́mebhiḥ¹)
dative यामाय (yā́māya) यामाभ्याम् (yā́mābhyām) यामेभ्यः (yā́mebhyaḥ)
ablative यामात् (yā́māt) यामाभ्याम् (yā́mābhyām) यामेभ्यः (yā́mebhyaḥ)
genitive यामस्य (yā́masya) यामयोः (yā́mayoḥ) यामानाम् (yā́mānām)
locative यामे (yā́me) यामयोः (yā́mayoḥ) यामेषु (yā́meṣu)
Close
  • ¹Vedic

Etymology 2

From the root यम् (yam). Monier-Williams classifies the sense 'night-watch' under 'Etymology 1', but Turner disagrees.

Pronunciation

Noun

याम (yā́ma) stem, m

  1. cessation, end
  2. restraint, forbearance
  3. night-watch, period or watch of 3 hours, the 8th part of a day
Declension
More information singular, dual ...
Masculine a-stem declension of याम
singular dual plural
nominative यामः (yā́maḥ) यामौ (yā́mau)
यामा¹ (yā́mā¹)
यामाः (yā́māḥ)
यामासः¹ (yā́māsaḥ¹)
vocative याम (yā́ma) यामौ (yā́mau)
यामा¹ (yā́mā¹)
यामाः (yā́māḥ)
यामासः¹ (yā́māsaḥ¹)
accusative यामम् (yā́mam) यामौ (yā́mau)
यामा¹ (yā́mā¹)
यामान् (yā́mān)
instrumental यामेन (yā́mena) यामाभ्याम् (yā́mābhyām) यामैः (yā́maiḥ)
यामेभिः¹ (yā́mebhiḥ¹)
dative यामाय (yā́māya) यामाभ्याम् (yā́mābhyām) यामेभ्यः (yā́mebhyaḥ)
ablative यामात् (yā́māt) यामाभ्याम् (yā́mābhyām) यामेभ्यः (yā́mebhyaḥ)
genitive यामस्य (yā́masya) यामयोः (yā́mayoḥ) यामानाम् (yā́mānām)
locative यामे (yā́me) यामयोः (yā́mayoḥ) यामेषु (yā́meṣu)
Close
  • ¹Vedic
Derived terms
  • यामक (yāmaka)
Descendants
  • Pali: yāma
  • Prakrit: 𑀚𑀸𑀫 (jāma)
    • Southern:
  • Malay: jam
  • Tamil: யாமம் (yāmam)

Etymology 3

Vṛddhi derivative of यम (yamá).

Pronunciation

Adjective

याम (yāmá) stem

  1. relating to or derived from or destined for Yama
Declension
More information singular, dual ...
Masculine a-stem declension of याम
singular dual plural
nominative यामः (yāmáḥ) यामौ (yāmaú)
यामा¹ (yāmā́¹)
यामाः (yāmā́ḥ)
यामासः¹ (yāmā́saḥ¹)
vocative याम (yā́ma) यामौ (yā́mau)
यामा¹ (yā́mā¹)
यामाः (yā́māḥ)
यामासः¹ (yā́māsaḥ¹)
accusative यामम् (yāmám) यामौ (yāmaú)
यामा¹ (yāmā́¹)
यामान् (yāmā́n)
instrumental यामेन (yāména) यामाभ्याम् (yāmā́bhyām) यामैः (yāmaíḥ)
यामेभिः¹ (yāmébhiḥ¹)
dative यामाय (yāmā́ya) यामाभ्याम् (yāmā́bhyām) यामेभ्यः (yāmébhyaḥ)
ablative यामात् (yāmā́t) यामाभ्याम् (yāmā́bhyām) यामेभ्यः (yāmébhyaḥ)
genitive यामस्य (yāmásya) यामयोः (yāmáyoḥ) यामानाम् (yāmā́nām)
locative यामे (yāmé) यामयोः (yāmáyoḥ) यामेषु (yāméṣu)
Close
  • ¹Vedic
More information singular, dual ...
Feminine ī-stem declension of यामी
singular dual plural
nominative यामी (yāmī́) याम्यौ (yāmyaù)
यामी¹ (yāmī́¹)
याम्यः (yāmyàḥ)
यामीः¹ (yāmī́ḥ¹)
vocative यामि (yā́mi) याम्यौ (yā́myau)
यामी¹ (yā́mī¹)
याम्यः (yā́myaḥ)
यामीः¹ (yā́mīḥ¹)
accusative यामीम् (yāmī́m) याम्यौ (yāmyaù)
यामी¹ (yāmī́¹)
यामीः (yāmī́ḥ)
instrumental याम्या (yāmyā́) यामीभ्याम् (yāmī́bhyām) यामीभिः (yāmī́bhiḥ)
dative याम्यै (yāmyaí) यामीभ्याम् (yāmī́bhyām) यामीभ्यः (yāmī́bhyaḥ)
ablative याम्याः (yāmyā́ḥ)
याम्यै² (yāmyaí²)
यामीभ्याम् (yāmī́bhyām) यामीभ्यः (yāmī́bhyaḥ)
genitive याम्याः (yāmyā́ḥ)
याम्यै² (yāmyaí²)
याम्योः (yāmyóḥ) यामीनाम् (yāmī́nām)
locative याम्याम् (yāmyā́m) याम्योः (yāmyóḥ) यामीषु (yāmī́ṣu)
Close
  • ¹Vedic
  • ²Brāhmaṇas
More information singular, dual ...
Neuter a-stem declension of याम
singular dual plural
nominative यामम् (yāmám) यामे (yāmé) यामानि (yāmā́ni)
यामा¹ (yāmā́¹)
vocative याम (yā́ma) यामे (yā́me) यामानि (yā́māni)
यामा¹ (yā́mā¹)
accusative यामम् (yāmám) यामे (yāmé) यामानि (yāmā́ni)
यामा¹ (yāmā́¹)
instrumental यामेन (yāména) यामाभ्याम् (yāmā́bhyām) यामैः (yāmaíḥ)
यामेभिः¹ (yāmébhiḥ¹)
dative यामाय (yāmā́ya) यामाभ्याम् (yāmā́bhyām) यामेभ्यः (yāmébhyaḥ)
ablative यामात् (yāmā́t) यामाभ्याम् (yāmā́bhyām) यामेभ्यः (yāmébhyaḥ)
genitive यामस्य (yāmásya) यामयोः (yāmáyoḥ) यामानाम् (yāmā́nām)
locative यामे (yāmé) यामयोः (yāmáyoḥ) यामेषु (yāméṣu)
Close
  • ¹Vedic

References

Wikiwand - on

Seamless Wikipedia browsing. On steroids.