याम

From Wiktionary, the free dictionary

Pali

Alternative forms

Verb

याम

  1. Devanagari script form of yāma, which is first-person plural present/imperative active of याति (yāti, to go)

Sanskrit

Alternative scripts

Etymology 1

From the root या (, to go)

Pronunciation

Noun

याम (yā́ma) stem, m

  1. motion, course, going, progress
  2. a road, way, path
  3. a carriage, chariot
Declension
More information singular, dual ...
Masculine a-stem declension of याम
singular dual plural
nominative यामः (yā́maḥ) यामौ (yā́mau)
यामा¹ (yā́mā¹)
यामाः (yā́māḥ)
यामासः¹ (yā́māsaḥ¹)
accusative यामम् (yā́mam) यामौ (yā́mau)
यामा¹ (yā́mā¹)
यामान् (yā́mān)
instrumental यामेन (yā́mena) यामाभ्याम् (yā́mābhyām) यामैः (yā́maiḥ)
यामेभिः¹ (yā́mebhiḥ¹)
dative यामाय (yā́māya) यामाभ्याम् (yā́mābhyām) यामेभ्यः (yā́mebhyaḥ)
ablative यामात् (yā́māt) यामाभ्याम् (yā́mābhyām) यामेभ्यः (yā́mebhyaḥ)
genitive यामस्य (yā́masya) यामयोः (yā́mayoḥ) यामानाम् (yā́mānām)
locative यामे (yā́me) यामयोः (yā́mayoḥ) यामेषु (yā́meṣu)
vocative याम (yā́ma) यामौ (yā́mau)
यामा¹ (yā́mā¹)
यामाः (yā́māḥ)
यामासः¹ (yā́māsaḥ¹)
Close
  • ¹Vedic

Etymology 2

From the root यम् (yam). Monier-Williams classifies the sense 'night-watch' under 'Etymology 1', but Turner disagrees.

Pronunciation

Noun

याम (yā́ma) stem, m

  1. cessation, end
  2. restraint, forbearance
  3. night-watch, period or watch of 3 hours, the 8th part of a day
Declension
More information singular, dual ...
Masculine a-stem declension of याम
singular dual plural
nominative यामः (yā́maḥ) यामौ (yā́mau)
यामा¹ (yā́mā¹)
यामाः (yā́māḥ)
यामासः¹ (yā́māsaḥ¹)
accusative यामम् (yā́mam) यामौ (yā́mau)
यामा¹ (yā́mā¹)
यामान् (yā́mān)
instrumental यामेन (yā́mena) यामाभ्याम् (yā́mābhyām) यामैः (yā́maiḥ)
यामेभिः¹ (yā́mebhiḥ¹)
dative यामाय (yā́māya) यामाभ्याम् (yā́mābhyām) यामेभ्यः (yā́mebhyaḥ)
ablative यामात् (yā́māt) यामाभ्याम् (yā́mābhyām) यामेभ्यः (yā́mebhyaḥ)
genitive यामस्य (yā́masya) यामयोः (yā́mayoḥ) यामानाम् (yā́mānām)
locative यामे (yā́me) यामयोः (yā́mayoḥ) यामेषु (yā́meṣu)
vocative याम (yā́ma) यामौ (yā́mau)
यामा¹ (yā́mā¹)
यामाः (yā́māḥ)
यामासः¹ (yā́māsaḥ¹)
Close
  • ¹Vedic
Derived terms
  • यामक (yāmaka)
Descendants
  • Pali: yāma
  • Prakrit: 𑀚𑀸𑀫 (jāma)
    • Southern:
  • Malay: jam
  • Tamil: யாமம் (yāmam)

Etymology 3

Vṛddhi derivative of यम (yamá).

Pronunciation

Adjective

याम (yāmá) stem

  1. relating to or derived from or destined for Yama
Declension
More information singular, dual ...
Masculine a-stem declension of याम
singular dual plural
nominative यामः (yāmáḥ) यामौ (yāmaú)
यामा¹ (yāmā́¹)
यामाः (yāmā́ḥ)
यामासः¹ (yāmā́saḥ¹)
accusative यामम् (yāmám) यामौ (yāmaú)
यामा¹ (yāmā́¹)
यामान् (yāmā́n)
instrumental यामेन (yāména) यामाभ्याम् (yāmā́bhyām) यामैः (yāmaíḥ)
यामेभिः¹ (yāmébhiḥ¹)
dative यामाय (yāmā́ya) यामाभ्याम् (yāmā́bhyām) यामेभ्यः (yāmébhyaḥ)
ablative यामात् (yāmā́t) यामाभ्याम् (yāmā́bhyām) यामेभ्यः (yāmébhyaḥ)
genitive यामस्य (yāmásya) यामयोः (yāmáyoḥ) यामानाम् (yāmā́nām)
locative यामे (yāmé) यामयोः (yāmáyoḥ) यामेषु (yāméṣu)
vocative याम (yā́ma) यामौ (yā́mau)
यामा¹ (yā́mā¹)
यामाः (yā́māḥ)
यामासः¹ (yā́māsaḥ¹)
Close
  • ¹Vedic
More information singular, dual ...
Feminine ī-stem declension of यामी
singular dual plural
nominative यामी (yāmī́) याम्यौ (yāmyaù)
यामी¹ (yāmī́¹)
याम्यः (yāmyàḥ)
यामीः¹ (yāmī́ḥ¹)
accusative यामीम् (yāmī́m) याम्यौ (yāmyaù)
यामी¹ (yāmī́¹)
यामीः (yāmī́ḥ)
instrumental याम्या (yāmyā́) यामीभ्याम् (yāmī́bhyām) यामीभिः (yāmī́bhiḥ)
dative याम्यै (yāmyaí) यामीभ्याम् (yāmī́bhyām) यामीभ्यः (yāmī́bhyaḥ)
ablative याम्याः (yāmyā́ḥ)
याम्यै² (yāmyaí²)
यामीभ्याम् (yāmī́bhyām) यामीभ्यः (yāmī́bhyaḥ)
genitive याम्याः (yāmyā́ḥ)
याम्यै² (yāmyaí²)
याम्योः (yāmyóḥ) यामीनाम् (yāmī́nām)
locative याम्याम् (yāmyā́m) याम्योः (yāmyóḥ) यामीषु (yāmī́ṣu)
vocative यामि (yā́mi) याम्यौ (yā́myau)
यामी¹ (yā́mī¹)
याम्यः (yā́myaḥ)
यामीः¹ (yā́mīḥ¹)
Close
  • ¹Vedic
  • ²Brāhmaṇas
More information singular, dual ...
Neuter a-stem declension of याम
singular dual plural
nominative यामम् (yāmám) यामे (yāmé) यामानि (yāmā́ni)
यामा¹ (yāmā́¹)
accusative यामम् (yāmám) यामे (yāmé) यामानि (yāmā́ni)
यामा¹ (yāmā́¹)
instrumental यामेन (yāména) यामाभ्याम् (yāmā́bhyām) यामैः (yāmaíḥ)
यामेभिः¹ (yāmébhiḥ¹)
dative यामाय (yāmā́ya) यामाभ्याम् (yāmā́bhyām) यामेभ्यः (yāmébhyaḥ)
ablative यामात् (yāmā́t) यामाभ्याम् (yāmā́bhyām) यामेभ्यः (yāmébhyaḥ)
genitive यामस्य (yāmásya) यामयोः (yāmáyoḥ) यामानाम् (yāmā́nām)
locative यामे (yāmé) यामयोः (yāmáyoḥ) यामेषु (yāméṣu)
vocative याम (yā́ma) यामे (yā́me) यामानि (yā́māni)
यामा¹ (yā́mā¹)
Close
  • ¹Vedic

References

Wikiwand - on

Seamless Wikipedia browsing. On steroids.