वेद

来自维基词典,自由的词典

參見:वद्वेदिवादावेदीविद्वाद -वादी

印地语

词源

借自梵語 वेद (veda)

发音

专有名词

वेद (vedm

  1. (印度教)吠陀》(印度教的根本经典)

变格

Module:Hi-noun第87行Lua错误:attempt to call field 'shallowcopy' (a nil value)

巴利语

其他形式

名词

वेद m

  1. veda (知识)天城文形式

变格

更多信息 格 \ 數, 單數 ...
格 \ 數單數複數
主格(第一格)वेदो (vedo)वेदा (vedā)
賓格(第二格)वेदं (vedaṃ)वेदे (vede)
工具格(第三格)वेदेन (vedena)वेदेहि (vedehi) वेदेभि (vedebhi)
與格(第四格)वेदस्स (vedassa) वेदाय (vedāya) वेदत्थं (vedatthaṃ)वेदानं (vedānaṃ)
奪格(第五格)वेदस्मा (vedasmā) वेदम्हा (vedamhā) वेदा (vedā)वेदेहि (vedehi) वेदेभि (vedebhi)
屬格(第六格)वेदस्स (vedassa)वेदानं (vedānaṃ)
方位格(第七格)वेदस्मिं (vedasmiṃ) वेदम्हि (vedamhi) वेदे (vede)वेदेसु (vedesu)
呼格वेद (veda)वेदा (vedā)
关闭

梵语

其他形式

发音

词源 1

源自词根विद् (vid),词元为वेत्ति (vetti, 知道,理解),其源自原始印歐語 *weyd-

名词

वेद (védam

  1. 知识;对宗教仪式了解
    • 梨俱吠陀 8.19.5b
      यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये ।
      यो नमसा सवध्वरः ॥
      yaḥ samidhā ya āhutī yo vedena dadāśa marto aghnaye ।
      yo namasā svadhvaraḥ ।।
      祭品、燃料和仪式传统服侍于阿耆尼的凡人,
      和敬畏,擅长于牺牲,
  2. 吠陀
  3. 数字“四”的名字
  4. 感受
  5. = वृत्त (vṛtta) (异文वित्त (vitta)
变格
更多信息 वेद (véda)的陽性a-詞幹變格, 單數 ...
वेद (véda)的陽性a-詞幹變格
單數 雙數 複數
主格 वेदः
védaḥ
वेदौ / वेदा¹
védau / védā¹
वेदाः / वेदासः¹
védāḥ / védāsaḥ¹
呼格 वेद
véda
वेदौ / वेदा¹
védau / védā¹
वेदाः / वेदासः¹
védāḥ / védāsaḥ¹
賓格 वेदम्
védam
वेदौ / वेदा¹
védau / védā¹
वेदान्
védān
工具格 वेदेन
védena
वेदाभ्याम्
védābhyām
वेदैः / वेदेभिः¹
védaiḥ / védebhiḥ¹
與格 वेदाय
védāya
वेदाभ्याम्
védābhyām
वेदेभ्यः
védebhyaḥ
奪格 वेदात्
védāt
वेदाभ्याम्
védābhyām
वेदेभ्यः
védebhyaḥ
屬格 वेदस्य
védasya
वेदयोः
védayoḥ
वेदानाम्
védānām
方位格 वेदे
véde
वेदयोः
védayoḥ
वेदेषु
védeṣu
備注
  • ¹吠陀
关闭

词源 2

源自词根√vid

名词

वेद (vedam

  1. 寻得取得
    सुवेद (su-veda) — 易于取得或找到的
变格
更多信息 वेद (veda)的陽性a-詞幹變格, 單數 ...
वेद (veda)的陽性a-詞幹變格
單數 雙數 複數
主格 वेदः
vedaḥ
वेदौ / वेदा¹
vedau / vedā¹
वेदाः / वेदासः¹
vedāḥ / vedāsaḥ¹
呼格 वेद
veda
वेदौ / वेदा¹
vedau / vedā¹
वेदाः / वेदासः¹
vedāḥ / vedāsaḥ¹
賓格 वेदम्
vedam
वेदौ / वेदा¹
vedau / vedā¹
वेदान्
vedān
工具格 वेदेन
vedena
वेदाभ्याम्
vedābhyām
वेदैः / वेदेभिः¹
vedaiḥ / vedebhiḥ¹
與格 वेदाय
vedāya
वेदाभ्याम्
vedābhyām
वेदेभ्यः
vedebhyaḥ
奪格 वेदात्
vedāt
वेदाभ्याम्
vedābhyām
वेदेभ्यः
vedebhyaḥ
屬格 वेदस्य
vedasya
वेदयोः
vedayoḥ
वेदानाम्
vedānām
方位格 वेदे
vede
वेदयोः
vedayoḥ
वेदेषु
vedeṣu
備注
  • ¹吠陀
关闭

词源 3

可能与√ve (编织或捆在一起)有关。

名词

वेद (vedám

  1. 坚韧的草(कुश (kuśa)मुञ्ज (muñja))捆成的扫把(仪式中用于打扫,生圣火等)
变格
更多信息 वेद (vedá)的陽性a-詞幹變格, 單數 ...
वेद (vedá)的陽性a-詞幹變格
單數 雙數 複數
主格 वेदः
vedáḥ
वेदौ / वेदा¹
vedaú / vedā́¹
वेदाः / वेदासः¹
vedā́ḥ / vedā́saḥ¹
呼格 वेद
véda
वेदौ / वेदा¹
védau / védā¹
वेदाः / वेदासः¹
védāḥ / védāsaḥ¹
賓格 वेदम्
vedám
वेदौ / वेदा¹
vedaú / vedā́¹
वेदान्
vedā́n
工具格 वेदेन
vedéna
वेदाभ्याम्
vedā́bhyām
वेदैः / वेदेभिः¹
vedaíḥ / vedébhiḥ¹
與格 वेदाय
vedā́ya
वेदाभ्याम्
vedā́bhyām
वेदेभ्यः
vedébhyaḥ
奪格 वेदात्
vedā́t
वेदाभ्याम्
vedā́bhyām
वेदेभ्यः
vedébhyaḥ
屬格 वेदस्य
vedásya
वेदयोः
vedáyoḥ
वेदानाम्
vedā́nām
方位格 वेदे
vedé
वेदयोः
vedáyoḥ
वेदेषु
vedéṣu
備注
  • ¹吠陀
关闭

词源 4

专有名词

वेद (Vedam

  1. आयोद (āyoda)的一位徒弟的名字。

参考资料

Wikiwand - on

Seamless Wikipedia browsing. On steroids.