अजयमेरुमण्डलम्

From Wikipedia, the free encyclopedia

अजयमेरुमण्डलम्

अजयमेरुमण्डलं (हिन्दी: अजमेर जिला, आङ्ग्ल: Ajmer district) राजस्थानराज्ये स्थितं किञ्चन मण्डलमस्ति । अस्य केन्द्रमस्ति अजयमेरुनामकं नगरम् ।

त्वरिततथ्यानि अजयमेरुमण्डलम् अज्मेर्मण्डलम्, Country ...
अजयमेरुमण्डलम्

अज्मेर्मण्डलम्
मण्डलम्
Thumb
राजस्थानराज्ये अजमेरमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
  Total ८,४८१ km
Population
 (२००१)
  Total २१,८०,५२६
  Density ३०८/km
Website http://ajmer.nic.in/index.html
पिदधातु

भौगोलिकम्

अजमेरमण्डलस्य विस्तारः ८८४१ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे टोङ्कमण्डलं, जयपुरमण्डलं च, पश्चिमे पालीमण्डलम्, उत्तरे नागौरमण्डलं, दक्षिणे भीलवाडामण्डलम् अस्ति । अस्मिन् मण्डले ५२.७३ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अत्र बानस इत्येषा नदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणम् अजमेरमण्डलस्य जनसङ्ख्या २५,८४,९१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३०५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३०५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १८.४८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१५० अस्ति । अत्र साक्षरता ७०.४६ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-

  • अजयमेरुः
  • पीसाङ्गन
  • ब्यावर
  • नसीराबाद
  • मसूदा
  • केकडी
  • भिनाय
  • सरवाड
  • किशनगढ

वीक्षणीयस्थलानि

Thumb

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • दौलत उद्यानम्
  • तीर्थराज पुष्कर
  • दरगाह शरीफ
  • मकबरा हजरत ख्वाजा हुसैन चिश्ती
  • मकबरा हजरत अलाउद्दीन चिश्ती
  • सोनी जी की नस्सिया
  • नारेली तीर्थम्
  • अढाई दिन महोदयस्य कुटीरः
  • फोयसागर
  • अकबर किला

बाह्यानुबन्धाः

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.