१८६७ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् । घटनाः जनवरी-मार्च् एप्रिल्-जून् जुलै-सेप्टेम्बर् अक्टोबर्-डिसेम्बर् अज्ञाततिथीनां घटनाः अस्मिन् वर्षे इङ्ग्लीष्-वैद्यः, पूतिनाशकस्य प्रवर्तकः च जोसेफ् लिस्टर् नामकः स्वभजिन्याः इसबेल् इत्यस्याः उपरि ग्लास्गोनगरे यशस्वितया "आण्टिसेप्टिक्" शस्त्रचिकित्साम् अकरोत् । अस्मिन् वर्षे सः (जोसेफ् लिस्टर्) पूतिनाशकस्य विषये "दि लान्सेट्” इत्याख्यायां वैद्यकीयपत्रिकायां लेखनम् अलिखत् । जन्मानि अस्मिन् वर्षे सुप्रसिद्धः चित्रकारः गगनेन्द्रनाथठाकुरः भारतदेशस्य बङ्गप्रान्ते जन्म प्राप्नोत् । जनवरी-मार्च् एप्रिल्-जून् जुलै-सेप्टेम्बर् अक्टोबर्-डिसेम्बर् अस्मिन् वर्षे अक्टोबरमासे २८ तमे दिनाङ्के शाम्यूल् नोबेल् तथा मेरी हेमिल्टन् दम्पत्योः पुत्रीत्वेन ऐर्लेण्ड्देशे निवेदिता (मार्गरेट्) अजायत । निधनानि जनवरी-मार्च् एप्रिल्-जून् जुलै-सेप्टेम्बर् अक्टोबर्-डिसेम्बर् बाह्य-सूत्राणि Calendopedia सम्बद्धाः लेखाः भारतीयकालमानः ज्योतिषशास्त्रम् संस्कृतम् भारतम्Wikiwand - on Seamless Wikipedia browsing. On steroids.