हजारीबागमण्डलम् (Hazaribagh District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं हजारीबाग नगरम् ।

त्वरिततथ्यानि हजारीबागमण्डलम्, Country ...
हजारीबागमण्डलम्
मण्डलम्
Thumb
झारखण्डराज्ये हजारीबागमण्डलम्
Country भारतम्
States and territories of India झारखण्डराज्यम्
Area
  Total ४,३१३ km
Population
 (२००१)
  Total १७,३४,००५
  Density ३०८/km
Website http://hazaribag.nic.in/
पिदधातु

भौगोलिकम्

हजारीबागमण्डलस्य विस्तारः ४३१३ चतुरस्रकिलोमीटर्मितः अस्ति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं हजारीबागमण्डलस्य जनसङ्ख्या १७३४००५ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४०३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४०३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २५.७५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४६ अस्ति । अत्र साक्षरता ७०.४८ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले द्वौ उपमण्डले स्तः। ते -

  1. हजारीबाग
  2. बर्ही

बाह्यानुबन्धाः

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.