अस्मिन् लेखे तेषां मातृभाषावक्तृणां सङ्ख्यानुसारं मानवभाषाणां सूची कृता अस्ति ।

Thumb
मानवभाषापरिवाराणां वर्तमानवितरणम्

तथापि, एतादृशानि सर्वाणि सूचीपत्राणि सावधानीपूर्वकं प्रयोक्तव्यानि, यतः उपभाषानिरन्तरतायां भाषाभेदार्थं भाषावैज्ञानिकमापदण्डानां सुसङ्गतसमूहं कल्पयितुं न शक्यते ।[१]

जनसङ्ख्यानुसारं शीर्षभाषाः

एथ्नोलॉग् (२०१९, २२ तमे संस्करणम्)

न्यूनातिन्यूनं ५ कोटिः प्रथमभाषाभाषिणः भाषाः (एथ्नोलॉग् अनुसारम्)[२]
विश्वव्यापी मातृभाषावक्तृणां अनुपातानुसारं भाषाणां बुद्बुदसारणी

एथ्नोलॉगस्य (Ethnologue), एसआईएल इन्टर्नेशनल् द्वारा प्रकाशितः भाषासन्दर्भः, २०१९ तमे संस्करणे निम्नलिखितभाषाः न्यूनातिन्यूनं १ कोटिः (10 मिलियन्) वक्तारः इति सूचीकृताः सन्ति ।[३]

अधिकसूचना श्रेणी, भाषा ...
न्यूनातिन्यूनं १ कोटिः (१० मिलियन्) प्रथमभाषाभाषिणः भाषाः[३]
श्रेणी भाषा वक्ताः
कोटिषु (मिलियने)
विश्वजनसङ्ख्यायाः
प्रतिशतम्
(मार्च २०१९)
भाषाकुटुम्बः शाखा
1 मन्दारिन चीनी ९१.८ (918) 11.922% चीनी-तिब्बतीय चीनीय
2 स्पैनिश ४८.० (480) 5.994% हिन्द-यूरोपीय रोमान्स
3 आङ्ग्ल ३७.९ (379) 4.922% हिन्द-यूरोपीय जर्मेनिक
4 हिन्दी (संस्कृतकृतं हिन्दुस्थानी)[४] ३४.१ (341) 4.429% हिन्द-यूरोपीय हिन्द-आर्य
5 बाङ्गला ३०.० (300) 4.000% हिन्द-यूरोपीय हिन्द-आर्य
6 पुर्तगाली २२.१ (221) 2.870% हिन्द-यूरोपीय रोमान्स
7 रूसी १५.४ (154) 2.000% हिन्द-यूरोपीय बाल्टो-स्लाविक
8 जापानी १२.८ (128) 1.662% जापानिक जापानी
9 पाश्चात्यपञ्जाबी[५] ९.२७ (92.7) 1.204% हिन्द-यूरोपीय हिन्द-आर्य
10 मराठी ८.३१ (83.1) 1.079% हिन्द-यूरोपीय हिन्द्-आर्य
11 तेलुगु ८.२० (82.0) 1.065% द्राविडीय दक्षिण-केन्द्रीय
12 वू चीनी ८.१४ (81.4) 1.057% चीनी-तिब्बतीय चीनीय
13 तुर्की ७.९४ (79.4) 1.031% तुर्की ओझुज्
14 कोरियालि ७.७३ (77.3) 1.004% कोरियनिक एकान्तभाषा
15 फ्रेञ्च ७.७२ (77.2) 1.003% हिन्द-यूरोपीय रोमान्स
16 जर्मन (केवलं मानकजर्मन) ७.६१ (76.1) 0.988% हिन्द-यूरोपीय जर्मेनिक
17 वियतनामी ७.६० (76.0) 0.987% आग्नेय वियतीय
18 तमिऴ् ७.५० (75.0) 0.974% द्राविडीय दक्षिण
19 यू चीनी ७.३१ (73.1) 0.949% चीनी-तिब्बतीय चीनीय
20 उर्दू (फारसीकृतं हिन्दुस्थानी)[४] ६.८६ (68.6) 0.891% हिन्द्-यूरोपीय हिन्द-आर्य
21 जावाभाषा ६.८३ (68.3) 0.887% आस्ट्रोनीशीय मलय-पोलिनीशियन
22 इतालवी ६.४८ (64.8) 0.842% हिन्द-यूरोपीय रोमान्स
23 मिस्रीय-अरबी ६.४६ (64.6) 0.839% अफ्रो-एशियाटिक् सामी
24 गुजराती ५.६४ (56.4) 0.732% हिन्द-यूरोपीय हिन्द-आर्य
25 ईरानीय फारसी ५.२८ (52.8) 0.686% हिन्द-यूरोपीय ईरानीय
26 भोजपुरी ५.२२ (52.2) 0.678% हिन्द-यूरोपीय हिन्द-आर्य
27 दक्षिणमीन ५.०१ (50.1) 0.651% चीनी-तिब्बतीय चीनीय
28 हाक्का ४.८२ (48.2) 0.626% चीनी-तिब्बतीय चीनीय
29 जीन्-चीनी ४.६९ (46.9) 0.609% चीनी-तिब्बतीय चीनीय
30 हौसा ४.३९ (43.9) 0.570% अफ्रो-एशियाटिक् चाडिक
31 कन्नड ४.३६ (43.6) 0.566% द्राविडीय दक्षिण
32 इण्डोनेशियाभाषा ४.३४ (43.4)[६][७] 0.564% आस्ट्रोनीशीय मलय-पोलिनीशियन
33 पोलिश ३.९७ (39.7) 0.516% हिन्द-यूरोपीय बाल्टो-स्लाविक
34 योरुबा ३.७८ (37.8) 0.491% नाइजर्-काङ्गो वोल्टा–नाइजर्
35 शियङ्ग्-चीनी ३.७३ (37.3) 0.484% चीनी-तिब्बतीय चीनीय
36 मलयाळम् ३.७१ (37.1) 0.482% द्राविडीय दक्षिण
37 ओडिया ३.४५ (34.5) 0.448% हिन्द-यूरोपीय हिन्द-आर्य
38 मैथिली ३.३९ (33.9) 0.440% हिन्द-यूरोपीय हिन्द-आर्य
39 बर्मी ३.२९ (32.9) 0.427% चीनी-तिब्बतीय लोलो-बर्मी
40 पूर्वपञ्जाबी[५] ३.२६ (32.6) 0.423% हिन्द-यूरोपीय हिन्द-आर्य
41 सुण्डाभाषा ३.२४ (32.4) 0.421% आस्ट्रोनीशीय मलय-पोलिनीशियन
42 सूडानी-अरबी ३.१९ (31.9) 0.414% अफ्रो-एशियाटिक् सामी
43 अल्जीरियन-अरबी २.९४ (29.4) 0.382% अफ्रो-एशियाटिक् सामी
44 मोरोकन-अरबी २.७५ (27.5) 0.357% अफ्रो-एशियाटिक् सामी
45 युक्रेनियन २.७३ (27.3) 0.355% हिन्द-यूरोपीय बाल्टो-स्लाविक
46 इग्बो २.७० (27.0) 0.351% नाइजर्-काङ्गो वोल्टा–नाइजर्
47 उत्तरीयउजबेक २.५१ (25.1) 0.326% तुर्की कर्लूक्
48 सिन्धी २.४६ (24.6) 0.319% हिन्द-यूरोपीय हिन्द-आर्य
49 उत्तरलेवन्टीय-अरबी २.४६ (24.6) 0.319% अफ्रो-एशियाटिक् सामी
50 रोमानियन २.४३ (24.3) 0.316% हिन्द-यूरोपीय रोमान्स
51 तगालोग् २.३६ (23.6) 0.306% आस्ट्रोनीशीय मलय-पोलिनीशियन
52 डच २.३१ (23.1) 0.300% हिन्द-यूरोपीय जर्मेनिक
53 षैदी-अरबी २.२४ (22.4) 0.291% अफ्रो-एशियाटिक् सामी
54 ग्यन्-चीनी २.२१ (22.1) 0.287% चीनी-तिब्बतीय चीनीय
55 अम्हारिक २.१९ (21.9) 0.284% अफ्रो-एशियाटिक् सामी
56 उत्तरपश्तो २.०९ (20.9) 0.271% हिन्द्-यूरोपीय ईरानीय
57 मगही २.०७ (20.7) 0.269% हिन्द-यूरोपीय हिन्द-आर्य
58 थाई २.०७ (20.7) 0.269% क्रा-दायी ताई
59 सराइकी २.०० (20.0) 0.260% हिन्द्-यूरोपीय हिन्द-आर्य
60 ख्मेर् १.६६ (16.6) 0.216% आग्नेय ख्मेर्
61 छत्तीसगढी १.६३ (16.3) 0.212% हिन्द-यूरोपीय हिन्द-आर्य
62 सोमाली १.६२ (16.2) 0.210% अफ्रो-एशियाटिक् कुशिटिक्
63 मलेशियाभाषा (मलेशीय मलय) १.६१ (16.1) 0.209% आस्ट्रोनीशीय मलय-पोलिनीशियन
64 सिबुआनो १.५९ (15.9) 0.206% आस्ट्रोनीशीय मलय-पोलिनीशियन
65 नेपाली १.५८ (15.8) 0.205% हिन्द-यूरोपीय हिन्द-आर्य
66 मेसोपोटामियन-अरबी १.५७ (15.7) 0.204% अफ्रो-एशियाटिक् सामी
67 असमिया १.५३ (15.3) 0.199% हिन्द-यूरोपीय हिन्द-आर्य
68 सिंहल १.५३ (15.3) 0.199% हिन्द-यूरोपीय हिन्द-आर्य
69 उत्तरीयकुर्दी १.४६ (14.6) 0.190% हिन्द-यूरोपीय ईरानीय
70 हिजाझी-अरबी १.४५ (14.5) 0.188% अफ्रो-एशियाटिक् सामी
71 नाइजीरियन फुल्फुल्दे १.४५ (14.5) 0.188% नाइजर्-काङ्गो सेनेगाम्बियन
72 बोआरिश्च १.४१ (14.1) 0.183% हिन्द-यूरोपीय जर्मेनिक
73 दक्षिण-अजर्बैजानी १.३८ (13.8) 0.179% तुर्की ओझुज्
74 यूनानी १.३१ (13.1) 0.170% हिन्द-यूरोपीय यूनानीय
75 चटगाँवी १.३० (13.0) 0.169% हिन्द्-यूरोपीय हिन्द-आर्य
76 कजाक् १.२९ (12.9) 0.168% तुर्की किपचक्
77 दक्खिनी १.२८ (12.8) 0.166% हिन्द-यूरोपीय हिन्द-आर्य
78 हङ्गेरियन १.२६ (12.6) 0.164% यूरालिक फिनो-ऊग्रिक
79 किन्यार्वाण्डा १.२१ (12.1) 0.157% नाइजर्-काङ्गो बण्टू
80 जुलु १.२१ (12.1) 0.157% नाइजर्-काङ्गो बण्टू
81 दक्षिणलेवन्टीय-अरबी १.१६ (11.6) 0.151% अफ्रो-एशियाटिक् सामी
82 टुनिशियन-अरबी १.१६ (11.6) 0.151% अफ्रो-एशियाटिक् सामी
83 सानानी-अरबी १.१४ (11.4) 0.148% अफ्रो-एशियाटिक् सामी
84 उत्तरमीन १.१० (11.0) 0.143% चीनी-तिब्बतीय चीनीय
85 दक्षिणपश्तो १.०९ (10.9) 0.142% हिन्द-यूरोपीय ईरानीय
86 रुण्डी १.०८ (10.8) 0.140% नाइजर्-काङ्गो बन्टू
87 चेक् १.०७ (10.7) 0.139% हिन्द-यूरोपीय बाल्टो-स्लाविक
88 ताईजी-अदनी-अरबी १.०५ (10.5) 0.136% अफ्रो-एशियाटिक् सामी
89 उइगुर् १.०४ (10.4) 0.135% तुर्की कर्लूक्
90 पूर्वमीन १.०३ (10.3) 0.134% चीनी-तिब्बतीय चीनीय
91 सीलेटी १.०३ (10.3) 0.134% हिन्द-यूरोपीय हिन्द-आर्य
पिदधातु

नेश्नलएन्सीक्लपीडन् (२०१०)

निम्नसारणीयां स्वीडिश-विश्वकोशस्य नेश्नलएन्सीक्लपीडन् (Nationalencyklopedin) इत्यस्य २००७ तमे संस्करणे मातृभाषाभाषिणाम् अनुमानितसङ्ख्यायाः अनुसारं शीर्ष १०० भाषाः सन्ति । यथा यथा विभिन्नेषु देशेषु जनगणनाविधयः पर्याप्तप्रमाणेन भिन्नाः भवन्ति, केचन देशाः स्वजनगणनायां भाषां न अभिलेखयन्ति इति दृष्ट्वा च, मातृवक्तृभिः वा सम्पूर्णवक्तृभिः भाषाणां कापि सूची प्रभावीरूपेण अनुमानानाम् आधारेण भवति । २०१० तः अद्यतनम् अनुमानम् अपि प्रदत्तम् अस्ति ।[८]

शीर्ष एकादशभाषासु नेश्नलएन्सीक्लपीडन् इत्यस्य २००७ तमे संस्करणात् अतिरिक्त दत्तांशः सन्ति । ९५ मिलियन् (९.५ कोटिः) तः अधिकाः सङ्ख्याः समीपस्थं 5 मिलियन् (५० लक्षाणि) प्रति पूर्णाङ्कनं भवन्ति ।

अधिकसूचना श्रेणी, भाषा ...
जनसङ्ख्यानुसारं शीर्षभाषाः नेश्नलएन्सीक्लपीडन् इतस्यानुसारम्
श्रेणी भाषा मातृभाषा
वक्ताः
मिलियने
२००७ (२०१०)
विश्वजनसङ्ख्यायाः
प्रतिशतम्
(२००७)
1मन्दारिन (सम्पूर्ण शाखा)935 (955)१४.१%
2स्पैनिश390 (405)५.८५%
3आङ्ग्ल365 (360)५.५२%
4हिन्दी[९][१०]295 (310)४.४६%
5अरबी280 (295)४.२३%
6पुर्तगाली205 (215)३.०८%
7बाङ्गला200 (205)३.०५%
8रूसी160 (155)२.४२%
9जापानी125 (125)१.९२%
10पञ्जाबी95 (100)१.४४%
11जर्मन92 (95)१.३९%
12जावाभाषा82१.२५%
13वू (सङ्घायीय सहितं)80१.२0%
14मलय (इण्डोनेशियाभाषा मलेशियाभाषा च सहितं)77[६]१.१६%
15तेलुगु76१.१५%
16वियतनामी76१.१४%
17कोरियालि76१.१४%
18फ्रेञ्च75१.१२%
19मराठी73१.१0%
20तमिऴ्70१.०६%
21उर्दू66०.९९%
22तुर्की63०.९५%
23इतालवी59०.९0%
24यू (कण्टोनी सहितम्)59०.८९%
25थाई56०.८५%
26गुजराती49०.७४%
27जीन48०.७२%
28दक्षिणीयमीन (होकियन तिययू सहितम्)47०.७१%
29फारसी45०.६८%
30पोलिश40०.६१%
31पश्तो39०.५८%
32कन्नड38०.५८%
33शियङ्ग्38०.५८%
34मलयाळम्38०.५७%
35सुण्डाभाषा38०.५७%
36हौसा34०.५२%
37ओडिया (उड़िया)33०.५0%
38बर्मी33०.५0%
39हाक्का31०.४६%
40युक्रेनियन30०.४६%
41भोजपुरी29[११]०.४३%
42तगालोग् (फिलिपीनो)28०.४२%
43योरुबा28०.४२%
44मैथिली27[११]०.४१%
45उजबेक26०.३९%
46सिन्धी26०.३९%
47अम्हारिक25०.३७%
48फुला24०.३७%
49रोमानियन24०.३७%
50ओरोमो24०.३६%
51इग्बो24०.३६%
52अजर्बैजानी23०.३४%
53अवधी22[११]०.३३%
54ग्यन् चीनी22०.३३%
55सिबुआनो (विसायन्)21०.३२%
56डच21०.३२%
57कुर्दी21०.३१%
58सर्बो-क्रोएशियन19०.२८%
59मालागासी18०.२८%
60सराइकी17[१२]०.२६%
61नेपाली17०.२५%
62सिंहल16०.२५%
63चटगाँवी16०.२४%
64झुआङ्ग्16०.२४%
65ख्मेर्16०.२४%
66तुर्कमेन्16०.२४%
67असमिया15०.२३%
68मधुर15०.२३%
69सोमाली15०.२२%
70मारवाडी14[११]०.२१%
71मगही14[११]०.२१%
72हरियाणवी14[११]०.२१%
73हङ्गेरियन13०.१९%
74छत्तीसगढी12[११]०.१९%
75यूनानी12०.१८%
76चेवा12०.१७%
77दक्खिनी11०.१७%
78आकान्11०.१७%
79कजाक्11०.१७%
80उत्तरमीन10.9०.१६%
81सीलेटी10.7०.१६%
82जुलु10.4०.१६%
83चेक10.0०.१५%
84किन्यार्वाण्डा9.8०.१५%
85ढूण्ढारी9.6[११]०.१५%
86हेतीय क्रियोल्9.6०.१५%
87पूर्वमीन (फूझो अपभ्रंस सहितम्)9.5०.१४%
88इलोकानो9.1०.१४%
89क्वेचुआ8.9०.१३%
90किरुण्डी8.8०.१३%
91स्वीडिश8.7०.१३%
92ह्मोङ्ग्8.4०.१३%
93शोना8.3०.१३%
94उइगुर्8.2०.१२%
95हिलिगेनन भाषा (विसायन्)8.2०.१२%
96मोस्सी7.6०.११%
97कोसा7.6०.११%
98बेलारूसी7.6[१३]०.११%
99बलूची7.6०.११%
100कोङ्कणी7.4०.११%
कुल 5,610८५%
पिदधातु

सीआईए, २०१८

सीआईए (CIA)-अनुसारं, २०१८ तमे वर्षे अधिकांशभाषितप्रथमभाषाः आसन् -[१४]

अधिकसूचना श्रेणी, भाषा ...
जनसङ्ख्यानुसारं शीर्षप्रथमाभाषाः सीआईए इत्यस्यानुसारम्[१४]
श्रेणी भाषा विश्वजनसङ्ख्यायाः
प्रतिशतम्
(२०१८)
1मन्दारिन चीनी12.3%
2स्पैनिश6.0%
3आङ्ग्ल5.1%
3अरबी5.1%
5हिन्दी3.5%
6बाङ्गला3.3%
7पुर्तगाली3.0%
8रूसी2.1%
9जापानी1.7%
10पश्चिमेयपञ्जाबी1.3%
11जावाभाषा1.1%
पिदधातु

सम्बद्धाः लेखाः

सन्दर्भाः

Wikiwand - on

Seamless Wikipedia browsing. On steroids.