महावीरः अथवा वर्धमानमहावीरः जैनधर्मस्य अन्तिमः (२४तमः) तीर्थङ्करः ( ई.पू.५९९वर्षतः-५२७वर्षपर्यन्तम् ) । अस्य जन्मदिनम् एव महावीरजयन्ती इति उच्यते । अयं महावीरः चैत्रमासस्य शुक्लपक्षस्य त्रयोदश्यां तिथौ जन्म प्राप्नोत् ।

त्वरिततथ्यानि धर्मावलम्बीनां संख्या, प्रवर्तकः ...
जैनधर्मः
Thumb
जैनध्वजः
Thumb
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी
पिदधातु
Thumb
भगवतः महावीरस्य शिलाशिल्पम्
Thumb
भगवान् महावीरः

बाह्यसम्पर्कतन्तु

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.