एशियायाः गजस्य चतुर्णां उपजातीनां मध्ये भारतीयः गजः अन्यतमः अस्ति |
![Thumb](http://upload.wikimedia.org/wikipedia/commons/thumb/9/98/Elephas_maximus_%28Bandipur%29.jpg/640px-Elephas_maximus_%28Bandipur%29.jpg)
वितरणं निवासस्थानं च
भारतीयगजः मुख्यभूमि एशिया-देशे : भारते, नेपाले, बाङ्गलादेशे, भूटानदेशे, म्यान्मारदेशे, थाईलैण्डदेशे, मलयद्वीपसमूहे, लाओस्, चीनदेशे, कम्बोडियादेशे, वियतनामदेशे च दृश्यन्ते ।
Wikiwand - on
Seamless Wikipedia browsing. On steroids.