एशियायाः गजस्य चतुर्णां उपजातीनां मध्ये भारतीयः गजः अन्यतमः अस्ति |

Thumb
भारतीय गजः

वितरणं निवासस्थानं च

भारतीयगजः मुख्यभूमि एशिया-देशे : भारते, नेपाले, बाङ्गलादेशे, भूटानदेशे, म्यान्मारदेशे, थाईलैण्डदेशे, मलयद्वीपसमूहे, लाओस्, चीनदेशे, कम्बोडियादेशे, वियतनामदेशे च दृश्यन्ते ।

Wikiwand - on

Seamless Wikipedia browsing. On steroids.