ग्रेट् ब्रिटन्, ब्रिटन्-इत्यनेन नाम्ना i/ˈbrɪ.tən/ अपि प्रसिद्धः कश्चन द्वीपः । अयं युरोप्-खण्डस्य वायव्यभागे विद्यते । २,०९,३३१ चतरस्रकिलोमीटर्मितेन विस्तारेण [५]}}युक्तः अयं द्वीपः युरोपस्थेषु बृहत्तमः द्वीपः विश्वे नवमः बृहत्तमः द्वीपः । [६] २०११ तमे वर्षे अस्मिन् द्वीपे ६१ मिलियन्-मिता जनसंख्या आसीत् । भूमौ अत्यधिकजनसंख्यायुक्तेषु द्वीपेषु तृतीयस्थाने विद्यते । [७] ऐर्लेण्ड्-द्वीपः अस्य पश्चिमदिशि विद्यते । एतं द्वीपं परितः सहस्राधिकाः लघुद्वीपाः विद्यन्ते येषु इङ्ग्लेण्ड्, स्काट्लेण्ड्, वेल्स्द्वीपाः अन्यतमाः ।
Native names
Great Breetain (language?)
Prydain Fawr (language?) Breten Veur (language?) Breatainn Mhòr (language?) | |
---|---|
Satellite image of Great Britain in April 2002 | |
Geography | |
Location | North-western Europe |
Coordinates | ५३°५०′ उत्तरदिक् २°२५′ पश्चिमदिक् |
Archipelago | British Isles |
Adjacent bodies of water | Atlantic Ocean |
Area | २,०९,३३१ km2 (८०,८२३ sq mi)[१] |
Area rank | 9th |
Highest elevation | १,३४४ m (४,४०९ ft) |
Highest point | Ben Nevis |
Administration | |
United Kingdom | |
Countries | England, Scotland, Wales |
Largest city | London (pop. 8,615,246) |
Demographics | |
Population | 60,800,000[२] (as of 2011 census) |
Population rank | 3rd |
Density | फलकम्:Infobox islands/density |
Ethnic groups | |
Additional information | |
Time zone |
|
• Summer (DST) |
|
Languages | English, Scots, Welsh, Cornish, Scottish Gaelic |
ग्रेट् ब्रिटन्-संयुक्तराज्यस्य उत्तर-ऐर्लेण्डस्य च भागरूपः विद्यते अयं द्वीपप्रदेशः । इङ्ग्लेण्ड्, स्काट्लेण्ड्, वेल्स्द्वीपानां राजधान्यः लण्डन्, एडिन्बर्ग्, कार्डिफ्-नगराणि च अस्मिन् द्वीपे अन्तर्भवन्ति ।
१७०७ तमस्य वर्षस्य मेमासस्य १ दिनाङ्के क्वीन् अन्-वर्यस्य नेतृत्वे आक्ट् आफ् यूनियन् १७०७ नियमानुगुणम् इङ्ग्लेण्ड्-स्काट्लेण्ड्देशाभ्यां युतं ग्रेट् ब्रिटन्-संयुक्तराष्ट्रस्य निर्माणं जातम् ।१८०१ तमे वर्षे अयं ऐर्लेण्ड्-देशेन सह विलीनं जातम् । ऐरिष्-स्वातन्त्र्यानन्तरम् ऐर्लेण्ड्-देशस्य महान् भागः संयुक्तराष्ट्रेण वशीकृतम् । अधुना ’युनैटेड् किङ्ग्डम् आफ् ग्रेट्ब्रिटन् उत्तर-ऐर्लेण्ड्’ इति च नामाङ्कनं कृतम् ।
टिप्पणी
Wikiwand in your browser!
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.