फाल्गुनमासः

From Wikipedia, the free encyclopedia

Remove ads

भारतस्य कालगणनानुगुणं संवत्सरस्य १२मासेषु अयं मासः अन्तिमः । नववर्षारम्भस्य चैत्रमासात् पूर्वं माघमासोत्तरम् अयं मासः आयाति । चैत्रमासे प्रकृतिसौन्दर्यपरिवर्तनार्थं सौन्दर्यं वर्धयितुम् अयं मासः पूरकः अस्ति । समग्रे देशे आचर्यमानः होलिकोत्सवः अस्मिन् एव मासे आयाति ।

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads