फाल्गुनमासः
From Wikipedia, the free encyclopedia
Remove ads
भारतस्य कालगणनानुगुणं संवत्सरस्य १२मासेषु अयं मासः अन्तिमः । नववर्षारम्भस्य चैत्रमासात् पूर्वं माघमासोत्तरम् अयं मासः आयाति । चैत्रमासे प्रकृतिसौन्दर्यपरिवर्तनार्थं सौन्दर्यं वर्धयितुम् अयं मासः पूरकः अस्ति । समग्रे देशे आचर्यमानः होलिकोत्सवः अस्मिन् एव मासे आयाति ।
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads