पाशायी अथवा पाशाई (زبان پشه‌ای) ईशान्य-अफगानिस्थानस्य कपिसा, लघमान्, नाङ्गर्हर्, नुरिस्थान, कुनार, काबुल (सुरोबीमण्डलम्) च प्रदेशयोः भागेषु पाशाई-जनाः भाष्यमाणानां हिन्द-आर्यभाषाणां समूहः अस्ति । पाशायीभाषासु २००३ तमे वर्षात् पूर्वं लिखितरूपं नासीत् । अत्र चत्वारि परस्परम् अबोधनीयानि प्रजातयः सन्ति, येषु केवलं प्रायः ३०% शाब्दिकसादृश्यम् अस्ति–

  • ईशान्य
  • वायव्य
  • आग्नेय
  • नैरृत्य
त्वरिततथ्यानि पाशायी, विस्तारः ...
पाशायी
زبان پشه‌ای
ज़बान् पशाय्
पाशाई
विस्तारः अफगानिस्थानम्
Ethnicity पाशायीजनाः
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
लिपिः फारसीवर्णमाला
भाषा कोड्
ISO 639-3 variously:
फलकम्:ISO639-3 documentation  ईशान्य
फलकम्:ISO639-3 documentation  वायव्य
फलकम्:ISO639-3 documentation  आग्नेय
फलकम्:ISO639-3 documentation  नैरृत्य
Linguasphere 59-AAA-a
Thumb
अफगानिस्थानस्य भाषिकमानचित्रम्; पाशायी पूर्वे नीललोहितक्षेत्रे प्रभाष्यते ।
पिदधातु

सामान्याः शब्दाः

पाशायीशब्दानां केचन सामान्याः शब्दाः अधः दत्ताः सन्ति ।[१] ध्यानं कुर्वन्तु यत् पाशायीभाषायाः चतस्रः उपभाषाः परस्परं सर्वथा भिन्नाः सन्ति अतः तेषु कस्मिन् अपि शब्दाः भिन्नाः अपि भवितुम् अर्हन्ति ।

अधिकसूचना पाशायी (नस्तालीक्), पाशायी (देवनागरी) ...
पाशायी (नस्तालीक्) पाशायी (देवनागरी) संस्कृत अर्थः
پنجیی पनजए पुरुषः
ضعیف ज़ाईफ़् महिला (स्त्री)
تاتیی तातए पिता / तातः
آی आई माता (मराठीभाषायाम् "आई" इति)
لایا लाया भ्राता
سایا साया भगिनी / सोदर्या
غوڈا / گهوڈا घोड्डा / ग़ोड्डा अश्वः / घोटकः (हिन्दीभाषायां "घोड़ा" इति)
گا गा धेनुः / गो (हिन्दीभाषायां "गाय" इति)
ماچھ माचह् मत्स्यः (हिन्दीभाषायां "मछली" इति)
بکٹا बकुट्टा बृहत् (हिन्दीभाषायां "बड़ा" इति)
چونٹا चोण्टा क्षुद्र (हिन्दीभाषायां "छोटा" इति)
دار दार् बालिका
انگار अङ्गार् अग्निः (हिन्दीभाषायाम् "आग" इति)
چال चाल् केशः / वालः (हिन्दीभाषायां "बाल" इति)
انچ अञ्च् नेत्रम् / अक्षि (हिन्दीभाषायाम् "आँख" इति, काश्मीरीभाषायाम् "अच्" इति)
ناسٹ नास्त नासिका (प्राकृते "𑀡𑀓𑁆𑀓 / णक्क" इति)
کوچ कूच उदरम्
पिदधातु

सम्बद्धाः लेखाः

सन्दर्भाः

Wikiwand - on

Seamless Wikipedia browsing. On steroids.