सः अयोध्याकुलस्य राजा आसीत्। एषः दुष्टराजः । इक्ष्वाकुवंशे सगरचक्रवर्तिनः पत्न्यां सुमत्यां जातः । सुमती तु अरिष्टनेमेः पुत्री आसीत् , अस्याः केशिनीति नामान्तरमप्यासीत् । एषः अयोध्यायाः रथ्यां क्रीडतः बालान् सरय्वां नद्यां क्षिपन्नानन्दमनुभवति स्म । अस्य दुश्चेष्टितं पीडां च असहमानाः प्रजाः राज्ञि निवेदयामासुः । तदा कुपितः सगरः एनं राज्यात् निष्कासयामास । असमञ्जसः पुत्र एव अंशुमान्

त्वरिततथ्यानि अयोध्या ...
अयोध्या
Skyline of अयोध्या
पिदधातु

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.