From Wikipedia, the free encyclopedia
अमेरिकायाः संयुक्तराज्यानि (आङ्ग्ल: United States of America संक्षिप्तरूपेण USA वा), सामान्य भाषायां संयुक्तराज्यानि संक्षिप्तरूपेण सं॰रा॰ वा, उत्तर अमेरिका खण्डे एकः देशः अस्ति। अस्मिन् देशे ५० राज्यानि सन्ति। देशस्य राजधानी वाशिङ्ग्टन् डि सि नगरम्। अट्लाण्टिक्-महासागरः, प्रशान्तमहासागरः च एतं देशं परितः स्तः। उत्तरदिशि केनडा देशः अस्ति। दक्षिणादिशि मेक्सिको देशः अस्ति ।
ध्येयवाक्यम्: In God We Trust (आङ्ग्ल) "ईश्वरे वयं विश्वसामः" | |
राष्ट्रगीतम्: The Star-Spangled Banner "दीप्तताराध्वजः" | |
![]() | |
राजधानी | वाशिङ्ग्टन् डि सि ३८°५३′ उत्तरदिक् ७७°०१′ पश्चिमदिक् |
बृहत्तमं नगरम् | न्यूयॉर्क् नगर ४०°४३′ उत्तरदिक् ७४°००′ पश्चिमदिक् |
देशीयता | अमेरिकीय |
व्यावहारिकभाषा(ः) | सङ्घीयस्तरे कोऽपि नास्ति |
प्रादेशिकभाषा(ः) | आङ्ग्लः, फ्रान्सीस्भाषा, स्पेन्भाषा च सहितं अनेकाः भाषाः |
राष्ट्रीयभाषा(ः) | आङ्ग्ल (तथ्यम्) |
सर्वकारः | सङ्घीय अध्यक्षीय संवैधानिक गणतन्त्रम् |
- राष्ट्रपतिः | जो बाइडन् (D) |
- सहराष्ट्रपतिः | कमला हैरिस् (D) |
- सभा अध्यक्षः | नान्सी पेलोसी (D) |
- मुख्यन्यायधीशः | जॉन् रोबर्ट् |
विधानसभा | काङ्ग्रेस् |
- ज्येष्ठसदनम् | सिनेट् |
- कनिष्ठसदनम् | प्रतिनिधि सभा |
स्वतन्त्रता | संयुक्ताधिराज्यम् तः |
- घोषणा | जुलाई 4, 1776 |
- संघराज्यम् | मार्च 1, 1781 |
- पेरिस् सन्धिः | सितंबर 3, 1783 |
- संविधानम् | जुन 21, 1788 |
- अन्तिमः राज्यः स्वीकृतवान् | अगस्त 21, 1959 |
विस्तीर्णम् | |
- आविस्तीर्णम् | कि.मी2 (3वां/4वां) |
37,96,742 मैल्2 | |
- जलम् (%) | 4.66[२] |
जनसङ्ख्या | |
- 2021स्य माकिम् | 33,18,93,745[३] ([[विविध देशानां जनसङ्ख्या|]]) |
- 2020स्य जनगणतिः | 33,14,49,281[४] (3वां) |
- सान्द्रता | 33.6/कि.मी2(146वां) 87/मैल्2 |
राष्ट्रीयः सर्वसमायः (PPP) | 2022स्य माकिम् |
- आहत्य | $24.8 ट्रिलियन्[५] (2वां) |
- प्रत्येकस्य आयः | $74,725[५] (8वां) |
राष्ट्रीयः सर्वसमायः (शाब्द) | 2022स्य माकिम् |
- आहत्य | $24.8 ट्रिलियन्[५] (1वां) |
- प्रत्येकस्य आयः | $74,725[५] (5वां) |
Gini(2020) | 48.5 () |
मानवसंसाधन सूची (2019) |
0.926 ()(17वां) |
मुद्रा | अमेरिकीय डॉलर ($) (USD ) |
कालमानः | संयुक्तराज्यानिप्रमाणसमयः (UTC−4 to −12, +10, +11) |
- ग्रीष्मकालः (DST) | (UTC−4 to −10) |
वाहनचालनविधम् | दक्षिणतः |
अन्तर्जालस्य TLD | |
दूरवाणीसङ्केतः | ++1 |
द्वादशसहस्रानिवर्षाः पूर्वम् प्रथमाः नराः अगच्छन्।
संयुक्तराज्ये सङ्घीयस्तरे कोऽपि व्यावहारिकभाषा नास्ति किन्तु आङ्ग्लः इति वास्तविक राष्ट्रभाषा अस्ति। आङ्ग्लभाषा ३२ राज्यानां व्यावहारिकभाषा अपि अस्ति ।
Seamless Wikipedia browsing. On steroids.