This article is about the country in South Asia. For other uses, see पाकिस्थानम् (disambiguation).

पाकिस्थानम् (उर्दू: پاکستان, पाकिस्तान्; आङ्ग्ल: Pakistan), आधिकारिकरूपेण पाकिस्थानीस्लामीगणराज्यम् (उर्दू: اسلامی جمہوریۂ پاکِستان, इस्लामी जुम्हूरियाह् पाकिस्तान्; आङ्ग्ल: Islamic Republic of Pakistan) इति जम्बुद्वीपे कश्चन देश: अस्‍ति । अस्य जनसङ्ख्‍या - २२.६ कोटिः, राजधानी - इस्‍लामाबाद्, अन्‍यनगराणि - लाहोर, कराची, पेशावरं, क्‍वेट्‍टा, मुल्तानम्

त्वरिततथ्यानि
اِسلامی جمہوریہ پاكِستان (उर्दू)
पाकिस्थानीस्लामीगणराज्यम्
Thumb Thumb
ध्वजः लाञ्छनम्
ध्येयवाक्यम्: ईमान्, इत्तिहाद्, नजम्]]
ایمان، اتحاد، نظم
"श्रद्धा, एकता, अनुशासनम्"[1]
राष्ट्रगीतम्: कौमी तराना
قَومی ترانہ
"राष्ट्रगीतम्"

Thumb
Location of पाकिस्थानम्

राजधानी इस्लामाबाद्
{{{latd}}}° {{{latm}}}' {{{latNS}}} {{{longd}}}° {{{longm}}}' {{{longEW}}}
बृहत्तमं नगरम् कराची
२४°५१′३६″ उत्तरदिक् ६७°००′३६″ पूर्वदिक्
देशीयता पाकिस्थानी
व्यावहारिकभाषा(ः)
प्रादेशिकभाषा(ः)
  • पञ्जाबी (३९%)
  • पश्तो (१८%)
  • सिन्धी (१५%)
  • सरायकी (१२%)
  • बलूची (३%)
  • हिन्दको (२%)
  • पोथवारी (१%)
  • ब्राहुई (१%)
  • काश्मीरी (०.१७%)
  • बाल्टी
  • बुरुशास्की
  • दमेली
  • दोमाकी
  • गावर-बाटि
  • कलशा
  • खोवर
  • कोहिस्थानी
  • कच्छी
  • मेमोनी
  • शिना
  • वाखी
  • यिद्घा
राष्ट्रीयभाषा(ः) उर्दू
सर्वकारः सङ्घीय-इस्लामीयसंसदीयगणतन्त्रम्
 - राष्ट्रपतिः आरिफ् अल्वी
 - प्रधानमन्त्री शहबाज् शरीफ्
 - ज्येष्ठसदनस्य अध्यक्षः सादिक् सञ्ज्रानी
 - कनिष्ठसदनस्य अध्यक्षः राजा पर्वेज् अश्रफ्
 - मुख्यन्यायाधीशः उमर् अता बन्दियाल्
विधानसभा संसद्
 - ज्येष्ठसदनम् सिनेट् (राज्यसभा)
 - कनिष्ठसदनम् राष्ट्रपरिषद्/नेश्नल् असेम्बली (लोकसभा)
स्वतन्त्रता संयुक्ताधिराज्यतः 
 - अधिराज्यम्१४ अगस्त १९४७ 
 - इस्लामीगणराज्यम्२३ मार्च १९५६ 
 - अन्तिमराज्यतन्त्रं प्रत्याहरणम्१२ जनवरी १९७२ 
 - वर्तमानसंविधानम्१४ अगस्त १९७३ 
विस्तीर्णम्  
 - आविस्तीर्णम्८,८१,९१३[2] कि.मी2  (३३तमम्)
 ३,०७,३७४ मैल्2 
 - जलम् (%)२.८६
जनसङ्ख्या  
 - २०२१स्य माकिम्२२,६९,९२,३३२[3] (पञ्चमी)
 - २०१७स्य जनगणतिः २०.७८ कोटिः ()
 - सान्द्रता २४४.४/कि.मी2(५६तमा)
६३३/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) २०२१स्य माकिम्
 - आहत्यincrease $१.११० ट्रिलियन्[4] (२६तमः)
 - प्रत्येकस्य आयःincrease $५,८३९ (१३९तम)
राष्ट्रीयः सर्वसमायः (शाब्द) २०२१स्य माकिम्
 - आहत्यincrease $२८६ बिलियन् (४३तमः)
 - प्रत्येकस्य आयःincrease $१,२५५ (१५९तमः)
Gini(२०१८) ३१.६ ()
मानवसंसाधन
सूची
(२०१९)
०.५५७ ()(१५२तमा)
मुद्रा पाकिस्थानीरूप्यकम् (₨) (PKR)
कालमानः पाकिस्थानीमानकसमयः (UTC+५:००)
 DST न लक्ष्यते
वाहनचालनविधम् वामतः
अन्तर्जालस्य TLD
  • .pk
  • پاکستان.
दूरवाणीसङ्केतः ++९२
पिदधातु

पाकिस्थानस्योत्तरे अफगानिस्थानम्, दक्षिणे भारतं, पूर्वे चीनः, पश्चिमे ईरानं (पारस्यं) सन्ति । एतद्देशम प्राचीनसिन्धुसभ्यतायाः केन्द्रभूम्यासीत । अतः पाकिस्थानम् आर्याध्युषितम अभवत् । तक्षशीलानगर्यासीत पाकिस्थानस्य प्राचीनं समृद्धं नगरम् ।

सम्बद्धाः लेखाः

सन्दर्भाः

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.