एषः अङ्कः यावत् मुद्रणालयं गच्छेत् तावता बीजिङ्गीयौलिम्पिक् क्रीडोत्सवस्य आरम्भाय सप्ताहमात्रम् अवशिष्टं भवेत् । चीनादेशस्य् राजधानीं प्रति प्रस्थिते भारतीये गणे विद्यन्ते ५७ क्रीडापटवः । अनेन गणे/न योग्यतानुगुणानि पदकानि प्राप्यन्ताम् इति अपेक्षते भारतीयजनता । क्रीडापटुषु मुहुर्मुहुः ये अग्रेसतत्वं प्रदर्शयेयुः तेषु अन्यतमाः सन्ति डोलाबेनर्जिः (धनुर्विद्या), अञ्जुबाअबिजार्ज (दीर्घ्कूर्दनम्), सुरेन्दरसिङ्गः (१०,००मी.),मञ्जित्कौर(४०० मी.), सैनानेहवाल (ब्याड्मिण्टन्)खुमुजम्तोम्बिदेवई (जूडो), राज्यवर्धन सिङ्गरायोरे, गगननारङ्ग, अञ्जलिभगवत् (अयोगोलप्रक्षेपः) वीरदावालखडे (तरणम्),लियाण्डरपेस्, महेशभूपतिः, सानियमर्झा (टेन्निस्), मोनिकादेवई (मल्लयुद्धम्) च ।

Thumb
लास् एञ्जलीस्
Thumb
ओलम्पिक् ध्वजः
Thumb
समारोपसमारम्भः २००८ ओलम्पिक् क्रीडायाः
Thumb

फलकम्:Olympic Games फलकम्:International multi-sport events फलकम्:Team Sport

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.