पोतकी

From Wikipedia, the free encyclopedia

पोतकी

एषा पोतकी अपि भारते वर्धमानः कश्चन शाकविशेषः । एषा पोतकी अपि एकविधं सस्यम् अस्ति । अतः एषा पोतकी अपि सस्यजन्यः आहारपदार्थः । एषा पोतकी आङ्ग्लभाषायां Basella alba इति उच्यते । अनया पोतक्या क्वथितं, व्यञ्जनं, भर्ज्यम्, उपसेचनं, दोसा, दाधिकम् इत्यादिकं निर्मीयते ।

Thumb
पोतकीफलम्
Thumb
पोतक्या निर्मितं भर्ज्यम्
Thumb
पोतक्या निर्मितं व्यञ्जनम्
Thumb
पोतकीलता, पुष्पं चापि
Thumb
पोतकीलता

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.