पद्मश्रीपुरस्कारं कला, शिक्षणम्, कैगारिका, साहित्यम्, विज्ञानम्, समाजसेवासु च परिणितेभ्यः प्रसिद्धेभ्यः भारतीयेभ्यः भारातसार्वकारेण दीयमानेषु पुरस्कारेषु चतुर्थः पुरस्कारः। भारतरत्नम्, पद्मविभूषणः, पद्मभूषणः, पद्मश्रीः इति पुरस्काराणां क्रमः विद्यते। अस्य पुरस्कारस्य उपरि देवनागरिभाषायां "पद्म" तथा "श्री” पदे कमलचित्रे भवतः। एवं अधोभागे अपि दृश्यन्ते। भारतीयेभ्यः न केवलं दीयते किन्तु वैदेशिकासु ये च भारताय अनेकविधसेवाम् कृतवन्तः भवन्ति तेषां कृते एनं पुरस्कारं दीयते।

Thumb

पश्यन्तु

पद्मश्री - पुरस्कारः(१९५४-१९५९)
पद्मश्री - पुरस्कारः(१९६०-१९६९)
पद्मश्री - पुरस्कारः(१९७०-१९७९)
पद्मश्री - पुरस्कारः(१९८०-१९८९)
पद्मश्री - पुरस्कारः(१९९०-१९९९)
पद्मश्री - पुरस्कारः(२०००-२००९)
पद्मश्री - पुरस्कारः(२०१०-२०१९)

बाह्यसम्पर्कतन्तुः

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.