गङ्गाप्रवाहवत् तैलधारावद्वा अविच्छिन्नरुपेण ध्वेयवस्तुनि चित्तस्य संयोगः स्थिरो भावः ध्यानम् । धारणा विच्छिन्नरुपेण विभिन्नेषु देशेषु भवति, ध्यानन्तु अविच्छिन्नरुपेण भवति ।

Thumb
योगशास्त्रस्य प्रणेता पतञ्जलिः
तत्र प्रत्ययैकतानता ध्यानम् । (यो. द. ३/२)

ध्यानं-ध्येयज्ञानस्य कस्मिन्नपि स्थानविशेषे प्रावाहिकरुपेण अवस्थानं ध्यानम् उच्यते ।

बाह्यसम्पर्कतन्तुः

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.