देवमातरः

From Wikipedia, the free encyclopedia

देवमातरः

मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । इदि उपनिषदुक्तिः अनुवर्तते । तत्र प्रथमवन्दनं मातुः एव इति इयमुक्तिः प्रतिपादयति । भारतीयपरम्परायां मातुः स्थानम् उन्नतम् अस्ति । माता किल मनुष्याणां देवतानां च दैवतम् । इति भासमहाकवेः वचनं तु देवतानामपि माता श्रेष्ठा इति सूचयति । अस्यां लेखमालिकायां काश्चन देवजननीः परिचयस्य प्रयत्नः विधितः ।

माता यशोदा

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.