जम्बूफलम्

From Wikipedia, the free encyclopedia

जम्बूफलम्

एतत् जम्बूफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् जम्बूलम् अपि सस्यजन्यः आहारपदार्थः । इदं जम्बूफलम् आङ्ग्लभाषायां Jambul इति उच्यते । एतत् जम्बूफलम् अकृष्टपच्यम् अपि । जम्बूफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् जम्बूफलम् अपि बहुविधं भवति ।

Thumb
जम्बूपर्णानि
Thumb
एकस्याम् एव शाखायां पक्वानि जम्बूफलानि (कृष्णवर्णीयानि), अर्धपक्वानि जम्बूफलानि (रक्तवर्णीयानि), अपक्वानि जम्बूफलानि (हरितवर्णीयानि)
Thumb
रेखाचित्रे जम्बूफलं, पुष्पं, पर्णं चापि
त्वरिततथ्यानि जम्बूफलम्, जैविकवर्गीकरणम् ...
जम्बूफलम्
Thumb
Syzygium cumini
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Myrtales
कुलम् Myrtaceae
वंशः Syzygium
जातिः S. cumini
द्विपदनाम
Syzygium cumini
(L.) Skeels.
पर्यायपदानि
  • Eugenia cumini (L.) Druce
  • Eugenia jambolana Lam.
  • Syzygium jambolanum DC.
पिदधातु
Thumb
जम्बूफलम्
Thumb
जम्बूबीजम्
Thumb
जम्बूफलानां राशिः
Thumb
जम्बूवृक्षः

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.