विद्यार्थिन्
From Wiktionary, the free dictionary
From Wiktionary, the free dictionary
Compound of विद्या (vidyā, “knowledge, teaching”) + अर्थ (artha, “aim”) + -इन् (-in).
विद्यार्थिन् • (vidyārthin) stem, m (feminine विद्यार्थिनी)
singular | dual | plural | |
---|---|---|---|
nominative | विद्यार्थी (vidyārthī) | विद्यार्थिनौ (vidyārthinau) विद्यार्थिना¹ (vidyārthinā¹) |
विद्यार्थिनः (vidyārthinaḥ) |
vocative | विद्यार्थिन् (vidyārthin) | विद्यार्थिनौ (vidyārthinau) विद्यार्थिना¹ (vidyārthinā¹) |
विद्यार्थिनः (vidyārthinaḥ) |
accusative | विद्यार्थिनम् (vidyārthinam) | विद्यार्थिनौ (vidyārthinau) विद्यार्थिना¹ (vidyārthinā¹) |
विद्यार्थिनः (vidyārthinaḥ) |
instrumental | विद्यार्थिना (vidyārthinā) | विद्यार्थिभ्याम् (vidyārthibhyām) | विद्यार्थिभिः (vidyārthibhiḥ) |
dative | विद्यार्थिने (vidyārthine) | विद्यार्थिभ्याम् (vidyārthibhyām) | विद्यार्थिभ्यः (vidyārthibhyaḥ) |
ablative | विद्यार्थिनः (vidyārthinaḥ) | विद्यार्थिभ्याम् (vidyārthibhyām) | विद्यार्थिभ्यः (vidyārthibhyaḥ) |
genitive | विद्यार्थिनः (vidyārthinaḥ) | विद्यार्थिनोः (vidyārthinoḥ) | विद्यार्थिनाम् (vidyārthinām) |
locative | विद्यार्थिनि (vidyārthini) | विद्यार्थिनोः (vidyārthinoḥ) | विद्यार्थिषु (vidyārthiṣu) |
Seamless Wikipedia browsing. On steroids.